अङ्गना

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Noun[edit]

अङ्गना (aṅganā) stemf

  1. "a woman with well-rounded limbs", any woman or female

Declension[edit]

Feminine ā-stem declension of अङ्गना
Nom. sg. अङ्गना (aṅganā)
Gen. sg. अङ्गनायाः (aṅganāyāḥ)
Singular Dual Plural
Nominative अङ्गना (aṅganā) अङ्गने (aṅgane) अङ्गनाः (aṅganāḥ)
Vocative अङ्गने (aṅgane) अङ्गने (aṅgane) अङ्गनाः (aṅganāḥ)
Accusative अङ्गनाम् (aṅganām) अङ्गने (aṅgane) अङ्गनाः (aṅganāḥ)
Instrumental अङ्गनया (aṅganayā) अङ्गनाभ्याम् (aṅganābhyām) अङ्गनाभिः (aṅganābhiḥ)
Dative अङ्गनायै (aṅganāyai) अङ्गनाभ्याम् (aṅganābhyām) अङ्गनाभ्यः (aṅganābhyaḥ)
Ablative अङ्गनायाः (aṅganāyāḥ) अङ्गनाभ्याम् (aṅganābhyām) अङ्गनाभ्यः (aṅganābhyaḥ)
Genitive अङ्गनायाः (aṅganāyāḥ) अङ्गनयोः (aṅganayoḥ) अङ्गनानाम् (aṅganānām)
Locative अङ्गनायाम् (aṅganāyām) अङ्गनयोः (aṅganayoḥ) अङ्गनासु (aṅganāsu)