अविक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अवि (avi) +‎ -क (-ka, a diminutive masculine nominal suffix), from Proto-Indo-European *h₂ówis (sheep).

Pronunciation[edit]

Noun[edit]

अविक (avika) stemm

  1. sheep

Declension[edit]

Masculine a-stem declension of अविक (avika)
Singular Dual Plural
Nominative अविकः
avikaḥ
अविकौ / अविका¹
avikau / avikā¹
अविकाः / अविकासः¹
avikāḥ / avikāsaḥ¹
Vocative अविक
avika
अविकौ / अविका¹
avikau / avikā¹
अविकाः / अविकासः¹
avikāḥ / avikāsaḥ¹
Accusative अविकम्
avikam
अविकौ / अविका¹
avikau / avikā¹
अविकान्
avikān
Instrumental अविकेन
avikena
अविकाभ्याम्
avikābhyām
अविकैः / अविकेभिः¹
avikaiḥ / avikebhiḥ¹
Dative अविकाय
avikāya
अविकाभ्याम्
avikābhyām
अविकेभ्यः
avikebhyaḥ
Ablative अविकात्
avikāt
अविकाभ्याम्
avikābhyām
अविकेभ्यः
avikebhyaḥ
Genitive अविकस्य
avikasya
अविकयोः
avikayoḥ
अविकानाम्
avikānām
Locative अविके
avike
अविकयोः
avikayoḥ
अविकेषु
avikeṣu
Notes
  • ¹Vedic

References[edit]