अष्टक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

अष्ट (aṣṭa, eight) +‎ -क (-ka)

Adjective[edit]

अष्टक (aṣṭaka) stem

  1. having eight parts (ŚBr., RPrāt., etc.)
  2. familiar with the eight books of Pāṇini's grammar

Declension[edit]

Masculine a-stem declension of अष्टक
Nom. sg. अष्टकः (aṣṭakaḥ)
Gen. sg. अष्टकस्य (aṣṭakasya)
Singular Dual Plural
Nominative अष्टकः (aṣṭakaḥ) अष्टकौ (aṣṭakau) अष्टकाः (aṣṭakāḥ)
Vocative अष्टक (aṣṭaka) अष्टकौ (aṣṭakau) अष्टकाः (aṣṭakāḥ)
Accusative अष्टकम् (aṣṭakam) अष्टकौ (aṣṭakau) अष्टकान् (aṣṭakān)
Instrumental अष्टकेन (aṣṭakena) अष्टकाभ्याम् (aṣṭakābhyām) अष्टकैः (aṣṭakaiḥ)
Dative अष्टकाय (aṣṭakāya) अष्टकाभ्याम् (aṣṭakābhyām) अष्टकेभ्यः (aṣṭakebhyaḥ)
Ablative अष्टकात् (aṣṭakāt) अष्टकाभ्याम् (aṣṭakābhyām) अष्टकेभ्यः (aṣṭakebhyaḥ)
Genitive अष्टकस्य (aṣṭakasya) अष्टकयोः (aṣṭakayoḥ) अष्टकानाम् (aṣṭakānām)
Locative अष्टके (aṣṭake) अष्टकयोः (aṣṭakayoḥ) अष्टकेषु (aṣṭakeṣu)
Feminine ā-stem declension of अष्टक
Nom. sg. अष्टका (aṣṭakā)
Gen. sg. अष्टकायाः (aṣṭakāyāḥ)
Singular Dual Plural
Nominative अष्टका (aṣṭakā) अष्टके (aṣṭake) अष्टकाः (aṣṭakāḥ)
Vocative अष्टके (aṣṭake) अष्टके (aṣṭake) अष्टकाः (aṣṭakāḥ)
Accusative अष्टकाम् (aṣṭakām) अष्टके (aṣṭake) अष्टकाः (aṣṭakāḥ)
Instrumental अष्टकया (aṣṭakayā) अष्टकाभ्याम् (aṣṭakābhyām) अष्टकाभिः (aṣṭakābhiḥ)
Dative अष्टकायै (aṣṭakāyai) अष्टकाभ्याम् (aṣṭakābhyām) अष्टकाभ्यः (aṣṭakābhyaḥ)
Ablative अष्टकायाः (aṣṭakāyāḥ) अष्टकाभ्याम् (aṣṭakābhyām) अष्टकाभ्यः (aṣṭakābhyaḥ)
Genitive अष्टकायाः (aṣṭakāyāḥ) अष्टकयोः (aṣṭakayoḥ) अष्टकानाम् (aṣṭakānām)
Locative अष्टकायाम् (aṣṭakāyām) अष्टकयोः (aṣṭakayoḥ) अष्टकासु (aṣṭakāsu)
Neuter a-stem declension of अष्टक
Nom. sg. अष्टकम् (aṣṭakam)
Gen. sg. अष्टकस्य (aṣṭakasya)
Singular Dual Plural
Nominative अष्टकम् (aṣṭakam) अष्टके (aṣṭake) अष्टकानि (aṣṭakāni)
Vocative अष्टक (aṣṭaka) अष्टके (aṣṭake) अष्टकानि (aṣṭakāni)
Accusative अष्टकम् (aṣṭakam) अष्टके (aṣṭake) अष्टकानि (aṣṭakāni)
Instrumental अष्टकेन (aṣṭakena) अष्टकाभ्याम् (aṣṭakābhyām) अष्टकैः (aṣṭakaiḥ)
Dative अष्टकाय (aṣṭakāya) अष्टकाभ्याम् (aṣṭakābhyām) अष्टकेभ्यः (aṣṭakebhyaḥ)
Ablative अष्टकात् (aṣṭakāt) अष्टकाभ्याम् (aṣṭakābhyām) अष्टकेभ्यः (aṣṭakebhyaḥ)
Genitive अष्टकस्य (aṣṭakasya) अष्टकयोः (aṣṭakayoḥ) अष्टकानाम् (aṣṭakānām)
Locative अष्टके (aṣṭake) अष्टकयोः (aṣṭakayoḥ) अष्टकेषु (aṣṭakeṣu)

Noun[edit]

अष्टक (aṣṭaka) stemm

  1. son of Viśvāmitra (AitBr., ĀśvŚr., MBh., etc.)

Declension[edit]

Masculine a-stem declension of अष्टक
Nom. sg. अष्टकः (aṣṭakaḥ)
Gen. sg. अष्टकस्य (aṣṭakasya)
Singular Dual Plural
Nominative अष्टकः (aṣṭakaḥ) अष्टकौ (aṣṭakau) अष्टकाः (aṣṭakāḥ)
Vocative अष्टक (aṣṭaka) अष्टकौ (aṣṭakau) अष्टकाः (aṣṭakāḥ)
Accusative अष्टकम् (aṣṭakam) अष्टकौ (aṣṭakau) अष्टकान् (aṣṭakān)
Instrumental अष्टकेन (aṣṭakena) अष्टकाभ्याम् (aṣṭakābhyām) अष्टकैः (aṣṭakaiḥ)
Dative अष्टकाय (aṣṭakāya) अष्टकाभ्याम् (aṣṭakābhyām) अष्टकेभ्यः (aṣṭakebhyaḥ)
Ablative अष्टकात् (aṣṭakāt) अष्टकाभ्याम् (aṣṭakābhyām) अष्टकेभ्यः (aṣṭakebhyaḥ)
Genitive अष्टकस्य (aṣṭakasya) अष्टकयोः (aṣṭakayoḥ) अष्टकानाम् (aṣṭakānām)
Locative अष्टके (aṣṭake) अष्टकयोः (aṣṭakayoḥ) अष्टकेषु (aṣṭakeṣu)

Noun[edit]

अष्टक (aṣṭaka) stemn

  1. an object having eight parts or chapters

Declension[edit]

Neuter a-stem declension of अष्टक
Nom. sg. अष्टकम् (aṣṭakam)
Gen. sg. अष्टकस्य (aṣṭakasya)
Singular Dual Plural
Nominative अष्टकम् (aṣṭakam) अष्टके (aṣṭake) अष्टकानि (aṣṭakāni)
Vocative अष्टक (aṣṭaka) अष्टके (aṣṭake) अष्टकानि (aṣṭakāni)
Accusative अष्टकम् (aṣṭakam) अष्टके (aṣṭake) अष्टकानि (aṣṭakāni)
Instrumental अष्टकेन (aṣṭakena) अष्टकाभ्याम् (aṣṭakābhyām) अष्टकैः (aṣṭakaiḥ)
Dative अष्टकाय (aṣṭakāya) अष्टकाभ्याम् (aṣṭakābhyām) अष्टकेभ्यः (aṣṭakebhyaḥ)
Ablative अष्टकात् (aṣṭakāt) अष्टकाभ्याम् (aṣṭakābhyām) अष्टकेभ्यः (aṣṭakebhyaḥ)
Genitive अष्टकस्य (aṣṭakasya) अष्टकयोः (aṣṭakayoḥ) अष्टकानाम् (aṣṭakānām)
Locative अष्टके (aṣṭake) अष्टकयोः (aṣṭakayoḥ) अष्टकेषु (aṣṭakeṣu)

References[edit]