ईर्षा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /iːɾ.ʂɑː/, [iːɾ.ʃäː]

Noun[edit]

ईर्षा (īrṣāf (Urdu spelling ایرشا)

  1. jealousy
  2. spite
  3. envy

Declension[edit]

Synonyms[edit]

See also[edit]

Sanskrit[edit]

Alternative forms[edit]

Alternative forms[edit]

Etymology[edit]

From a root ईर्ष्य् (īrṣy). Corruption of ईर्ष्या (īrṣyā).

Pronunciation[edit]

Noun[edit]

ईर्षा (īrṣā) stemf

  1. envy or impatience over another's success

Declension[edit]

Feminine ā-stem declension of ईर्षा (īrṣā)
Singular Dual Plural
Nominative ईर्षा
īrṣā
ईर्षे
īrṣe
ईर्षाः
īrṣāḥ
Vocative ईर्षे
īrṣe
ईर्षे
īrṣe
ईर्षाः
īrṣāḥ
Accusative ईर्षाम्
īrṣām
ईर्षे
īrṣe
ईर्षाः
īrṣāḥ
Instrumental ईर्षया / ईर्षा¹
īrṣayā / īrṣā¹
ईर्षाभ्याम्
īrṣābhyām
ईर्षाभिः
īrṣābhiḥ
Dative ईर्षायै
īrṣāyai
ईर्षाभ्याम्
īrṣābhyām
ईर्षाभ्यः
īrṣābhyaḥ
Ablative ईर्षायाः / ईर्षायै²
īrṣāyāḥ / īrṣāyai²
ईर्षाभ्याम्
īrṣābhyām
ईर्षाभ्यः
īrṣābhyaḥ
Genitive ईर्षायाः / ईर्षायै²
īrṣāyāḥ / īrṣāyai²
ईर्षयोः
īrṣayoḥ
ईर्षाणाम्
īrṣāṇām
Locative ईर्षायाम्
īrṣāyām
ईर्षयोः
īrṣayoḥ
ईर्षासु
īrṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas