ऋक्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology 1[edit]

From Proto-Indo-Iranian *Hŕ̥ćšas (bear), from Proto-Indo-European *h₂ŕ̥tḱos (bear). Cognate with Hittite 𒄯𒁖𒂵𒀸 (ḫartakkaš), Avestan 𐬀𐬭𐬴𐬀 (arṣ̌a), Ancient Greek ἄρκτος (árktos), Latin ursus.

Pronunciation[edit]

Noun[edit]

ऋक्ष (ṛ́kṣa) stemm (feminine ऋक्षी)

  1. a bear
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.56.3:
      मी॒ळ्हुष्म॑तीव पृथि॒वी परा॑हता॒ मद॑न्त्येत्य॒स्मदा।
      ऋक्षो॒ न वो॑ मरुतः॒ शिमी॑वाँ॒ अमो॑ दु॒ध्रो गौरि॑व भीम॒युः॥
      mīḷhúṣmatīva pṛthivī́ párāhatā mádantyetyasmádā́.
      ṛ́kṣo ná vo marutaḥ śímīvām̐ ámo dudhró gaúriva bhīmayúḥ.
      Earth, like a bounteous lady, liberal of her gifts, struck down and shaken, yet exultant, comes to us.
      Impetuous as a bear, O Maruts, is your rush terrible as a dreadful bull.
  2. a species of ape
  3. Oroxylum indicum (syn. Bignonia indica)
Declension[edit]
Masculine a-stem declension of ऋक्ष (ṛ́kṣa)
Singular Dual Plural
Nominative ऋक्षः
ṛ́kṣaḥ
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षाः / ऋक्षासः¹
ṛ́kṣāḥ / ṛ́kṣāsaḥ¹
Vocative ऋक्ष
ṛ́kṣa
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षाः / ऋक्षासः¹
ṛ́kṣāḥ / ṛ́kṣāsaḥ¹
Accusative ऋक्षम्
ṛ́kṣam
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षान्
ṛ́kṣān
Instrumental ऋक्षेण
ṛ́kṣeṇa
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛ́kṣaiḥ / ṛ́kṣebhiḥ¹
Dative ऋक्षाय
ṛ́kṣāya
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Ablative ऋक्षात्
ṛ́kṣāt
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Genitive ऋक्षस्य
ṛ́kṣasya
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षाणाम्
ṛ́kṣāṇām
Locative ऋक्षे
ṛ́kṣe
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षेषु
ṛ́kṣeṣu
Notes
  • ¹Vedic
Descendants[edit]

Etymology 2[edit]

Unknown. Probably a hypercorrection of अच्छ (accha) (sense 1: not covered (by hair)).

Pronunciation[edit]

Adjective[edit]

ऋक्ष (ṛkṣá)

  1. bald, bare
Declension[edit]
Masculine a-stem declension of ऋक्ष (ṛkṣá)
Singular Dual Plural
Nominative ऋक्षः
ṛkṣáḥ
ऋक्षौ / ऋक्षा¹
ṛkṣaú / ṛkṣā́¹
ऋक्षाः / ऋक्षासः¹
ṛkṣā́ḥ / ṛkṣā́saḥ¹
Vocative ऋक्ष
ṛ́kṣa
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षाः / ऋक्षासः¹
ṛ́kṣāḥ / ṛ́kṣāsaḥ¹
Accusative ऋक्षम्
ṛkṣám
ऋक्षौ / ऋक्षा¹
ṛkṣaú / ṛkṣā́¹
ऋक्षान्
ṛkṣā́n
Instrumental ऋक्षेण
ṛkṣéṇa
ऋक्षाभ्याम्
ṛkṣā́bhyām
ऋक्षैः / ऋक्षेभिः¹
ṛkṣaíḥ / ṛkṣébhiḥ¹
Dative ऋक्षाय
ṛkṣā́ya
ऋक्षाभ्याम्
ṛkṣā́bhyām
ऋक्षेभ्यः
ṛkṣébhyaḥ
Ablative ऋक्षात्
ṛkṣā́t
ऋक्षाभ्याम्
ṛkṣā́bhyām
ऋक्षेभ्यः
ṛkṣébhyaḥ
Genitive ऋक्षस्य
ṛkṣásya
ऋक्षयोः
ṛkṣáyoḥ
ऋक्षाणाम्
ṛkṣā́ṇām
Locative ऋक्षे
ṛkṣé
ऋक्षयोः
ṛkṣáyoḥ
ऋक्षेषु
ṛkṣéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ऋक्षा (ṛkṣā́)
Singular Dual Plural
Nominative ऋक्षा
ṛkṣā́
ऋक्षे
ṛkṣé
ऋक्षाः
ṛkṣā́ḥ
Vocative ऋक्षे
ṛ́kṣe
ऋक्षे
ṛ́kṣe
ऋक्षाः
ṛ́kṣāḥ
Accusative ऋक्षाम्
ṛkṣā́m
ऋक्षे
ṛkṣé
ऋक्षाः
ṛkṣā́ḥ
Instrumental ऋक्षया / ऋक्षा¹
ṛkṣáyā / ṛkṣā́¹
ऋक्षाभ्याम्
ṛkṣā́bhyām
ऋक्षाभिः
ṛkṣā́bhiḥ
Dative ऋक्षायै
ṛkṣā́yai
ऋक्षाभ्याम्
ṛkṣā́bhyām
ऋक्षाभ्यः
ṛkṣā́bhyaḥ
Ablative ऋक्षायाः / ऋक्षायै²
ṛkṣā́yāḥ / ṛkṣā́yai²
ऋक्षाभ्याम्
ṛkṣā́bhyām
ऋक्षाभ्यः
ṛkṣā́bhyaḥ
Genitive ऋक्षायाः / ऋक्षायै²
ṛkṣā́yāḥ / ṛkṣā́yai²
ऋक्षयोः
ṛkṣáyoḥ
ऋक्षाणाम्
ṛkṣā́ṇām
Locative ऋक्षायाम्
ṛkṣā́yām
ऋक्षयोः
ṛkṣáyoḥ
ऋक्षासु
ṛkṣā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ऋक्ष (ṛkṣá)
Singular Dual Plural
Nominative ऋक्षम्
ṛkṣám
ऋक्षे
ṛkṣé
ऋक्षाणि / ऋक्षा¹
ṛkṣā́ṇi / ṛkṣā́¹
Vocative ऋक्ष
ṛ́kṣa
ऋक्षे
ṛ́kṣe
ऋक्षाणि / ऋक्षा¹
ṛ́kṣāṇi / ṛ́kṣā¹
Accusative ऋक्षम्
ṛkṣám
ऋक्षे
ṛkṣé
ऋक्षाणि / ऋक्षा¹
ṛkṣā́ṇi / ṛkṣā́¹
Instrumental ऋक्षेण
ṛkṣéṇa
ऋक्षाभ्याम्
ṛkṣā́bhyām
ऋक्षैः / ऋक्षेभिः¹
ṛkṣaíḥ / ṛkṣébhiḥ¹
Dative ऋक्षाय
ṛkṣā́ya
ऋक्षाभ्याम्
ṛkṣā́bhyām
ऋक्षेभ्यः
ṛkṣébhyaḥ
Ablative ऋक्षात्
ṛkṣā́t
ऋक्षाभ्याम्
ṛkṣā́bhyām
ऋक्षेभ्यः
ṛkṣébhyaḥ
Genitive ऋक्षस्य
ṛkṣásya
ऋक्षयोः
ṛkṣáyoḥ
ऋक्षाणाम्
ṛkṣā́ṇām
Locative ऋक्षे
ṛkṣé
ऋक्षयोः
ṛkṣáyoḥ
ऋक्षेषु
ṛkṣéṣu
Notes
  • ¹Vedic

Etymology 3[edit]

Probably from the root √ṛś.

Adjective[edit]

ऋक्ष (ṛ́kṣa) stem

  1. hurting, pernicious
Declension[edit]
Masculine a-stem declension of ऋक्ष (ṛ́kṣa)
Singular Dual Plural
Nominative ऋक्षः
ṛ́kṣaḥ
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षाः / ऋक्षासः¹
ṛ́kṣāḥ / ṛ́kṣāsaḥ¹
Vocative ऋक्ष
ṛ́kṣa
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षाः / ऋक्षासः¹
ṛ́kṣāḥ / ṛ́kṣāsaḥ¹
Accusative ऋक्षम्
ṛ́kṣam
ऋक्षौ / ऋक्षा¹
ṛ́kṣau / ṛ́kṣā¹
ऋक्षान्
ṛ́kṣān
Instrumental ऋक्षेण
ṛ́kṣeṇa
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛ́kṣaiḥ / ṛ́kṣebhiḥ¹
Dative ऋक्षाय
ṛ́kṣāya
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Ablative ऋक्षात्
ṛ́kṣāt
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Genitive ऋक्षस्य
ṛ́kṣasya
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षाणाम्
ṛ́kṣāṇām
Locative ऋक्षे
ṛ́kṣe
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षेषु
ṛ́kṣeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ऋक्षा (ṛ́kṣā)
Singular Dual Plural
Nominative ऋक्षा
ṛ́kṣā
ऋक्षे
ṛ́kṣe
ऋक्षाः
ṛ́kṣāḥ
Vocative ऋक्षे
ṛ́kṣe
ऋक्षे
ṛ́kṣe
ऋक्षाः
ṛ́kṣāḥ
Accusative ऋक्षाम्
ṛ́kṣām
ऋक्षे
ṛ́kṣe
ऋक्षाः
ṛ́kṣāḥ
Instrumental ऋक्षया / ऋक्षा¹
ṛ́kṣayā / ṛ́kṣā¹
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षाभिः
ṛ́kṣābhiḥ
Dative ऋक्षायै
ṛ́kṣāyai
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षाभ्यः
ṛ́kṣābhyaḥ
Ablative ऋक्षायाः / ऋक्षायै²
ṛ́kṣāyāḥ / ṛ́kṣāyai²
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षाभ्यः
ṛ́kṣābhyaḥ
Genitive ऋक्षायाः / ऋक्षायै²
ṛ́kṣāyāḥ / ṛ́kṣāyai²
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षाणाम्
ṛ́kṣāṇām
Locative ऋक्षायाम्
ṛ́kṣāyām
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षासु
ṛ́kṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ऋक्ष (ṛ́kṣa)
Singular Dual Plural
Nominative ऋक्षम्
ṛ́kṣam
ऋक्षे
ṛ́kṣe
ऋक्षाणि / ऋक्षा¹
ṛ́kṣāṇi / ṛ́kṣā¹
Vocative ऋक्ष
ṛ́kṣa
ऋक्षे
ṛ́kṣe
ऋक्षाणि / ऋक्षा¹
ṛ́kṣāṇi / ṛ́kṣā¹
Accusative ऋक्षम्
ṛ́kṣam
ऋक्षे
ṛ́kṣe
ऋक्षाणि / ऋक्षा¹
ṛ́kṣāṇi / ṛ́kṣā¹
Instrumental ऋक्षेण
ṛ́kṣeṇa
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛ́kṣaiḥ / ṛ́kṣebhiḥ¹
Dative ऋक्षाय
ṛ́kṣāya
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Ablative ऋक्षात्
ṛ́kṣāt
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Genitive ऋक्षस्य
ṛ́kṣasya
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षाणाम्
ṛ́kṣāṇām
Locative ऋक्षे
ṛ́kṣe
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षेषु
ṛ́kṣeṣu
Notes
  • ¹Vedic

Noun[edit]

ऋक्ष (ṛkṣa) stemm or n

  1. star, constellation, lunar mansion
Declension[edit]
Masculine a-stem declension of ऋक्ष (ṛkṣa)
Singular Dual Plural
Nominative ऋक्षः
ṛkṣaḥ
ऋक्षौ / ऋक्षा¹
ṛkṣau / ṛkṣā¹
ऋक्षाः / ऋक्षासः¹
ṛkṣāḥ / ṛkṣāsaḥ¹
Vocative ऋक्ष
ṛkṣa
ऋक्षौ / ऋक्षा¹
ṛkṣau / ṛkṣā¹
ऋक्षाः / ऋक्षासः¹
ṛkṣāḥ / ṛkṣāsaḥ¹
Accusative ऋक्षम्
ṛkṣam
ऋक्षौ / ऋक्षा¹
ṛkṣau / ṛkṣā¹
ऋक्षान्
ṛkṣān
Instrumental ऋक्षेण
ṛkṣeṇa
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛkṣaiḥ / ṛkṣebhiḥ¹
Dative ऋक्षाय
ṛkṣāya
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Ablative ऋक्षात्
ṛkṣāt
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Genitive ऋक्षस्य
ṛkṣasya
ऋक्षयोः
ṛkṣayoḥ
ऋक्षाणाम्
ṛkṣāṇām
Locative ऋक्षे
ṛkṣe
ऋक्षयोः
ṛkṣayoḥ
ऋक्षेषु
ṛkṣeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of ऋक्ष (ṛkṣa)
Singular Dual Plural
Nominative ऋक्षम्
ṛkṣam
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Vocative ऋक्ष
ṛkṣa
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Accusative ऋक्षम्
ṛkṣam
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Instrumental ऋक्षेण
ṛkṣeṇa
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛkṣaiḥ / ṛkṣebhiḥ¹
Dative ऋक्षाय
ṛkṣāya
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Ablative ऋक्षात्
ṛkṣāt
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Genitive ऋक्षस्य
ṛkṣasya
ऋक्षयोः
ṛkṣayoḥ
ऋक्षाणाम्
ṛkṣāṇām
Locative ऋक्षे
ṛkṣe
ऋक्षयोः
ṛkṣayoḥ
ऋक्षेषु
ṛkṣeṣu
Notes
  • ¹Vedic

Noun[edit]

ऋक्ष (ṛkṣa) stemn

  1. the twelfth part of the ecliptic
  2. the particular star under which a person happens to be born
Declension[edit]
Neuter a-stem declension of ऋक्ष (ṛkṣa)
Singular Dual Plural
Nominative ऋक्षम्
ṛkṣam
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Vocative ऋक्ष
ṛkṣa
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Accusative ऋक्षम्
ṛkṣam
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Instrumental ऋक्षेण
ṛkṣeṇa
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛkṣaiḥ / ṛkṣebhiḥ¹
Dative ऋक्षाय
ṛkṣāya
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Ablative ऋक्षात्
ṛkṣāt
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Genitive ऋक्षस्य
ṛkṣasya
ऋक्षयोः
ṛkṣayoḥ
ऋक्षाणाम्
ṛkṣāṇām
Locative ऋक्षे
ṛkṣe
ऋक्षयोः
ṛkṣayoḥ
ऋक्षेषु
ṛkṣeṣu
Notes
  • ¹Vedic

Descendants[edit]

Etymology 4[edit]

Adjective[edit]

ऋक्ष (ṛkṣa) stem

  1. cut, pierced
Declension[edit]
Masculine a-stem declension of ऋक्ष (ṛkṣa)
Singular Dual Plural
Nominative ऋक्षः
ṛkṣaḥ
ऋक्षौ / ऋक्षा¹
ṛkṣau / ṛkṣā¹
ऋक्षाः / ऋक्षासः¹
ṛkṣāḥ / ṛkṣāsaḥ¹
Vocative ऋक्ष
ṛkṣa
ऋक्षौ / ऋक्षा¹
ṛkṣau / ṛkṣā¹
ऋक्षाः / ऋक्षासः¹
ṛkṣāḥ / ṛkṣāsaḥ¹
Accusative ऋक्षम्
ṛkṣam
ऋक्षौ / ऋक्षा¹
ṛkṣau / ṛkṣā¹
ऋक्षान्
ṛkṣān
Instrumental ऋक्षेण
ṛkṣeṇa
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛkṣaiḥ / ṛkṣebhiḥ¹
Dative ऋक्षाय
ṛkṣāya
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Ablative ऋक्षात्
ṛkṣāt
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Genitive ऋक्षस्य
ṛkṣasya
ऋक्षयोः
ṛkṣayoḥ
ऋक्षाणाम्
ṛkṣāṇām
Locative ऋक्षे
ṛkṣe
ऋक्षयोः
ṛkṣayoḥ
ऋक्षेषु
ṛkṣeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ऋक्षा (ṛkṣā)
Singular Dual Plural
Nominative ऋक्षा
ṛkṣā
ऋक्षे
ṛkṣe
ऋक्षाः
ṛkṣāḥ
Vocative ऋक्षे
ṛkṣe
ऋक्षे
ṛkṣe
ऋक्षाः
ṛkṣāḥ
Accusative ऋक्षाम्
ṛkṣām
ऋक्षे
ṛkṣe
ऋक्षाः
ṛkṣāḥ
Instrumental ऋक्षया / ऋक्षा¹
ṛkṣayā / ṛkṣā¹
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षाभिः
ṛkṣābhiḥ
Dative ऋक्षायै
ṛkṣāyai
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षाभ्यः
ṛkṣābhyaḥ
Ablative ऋक्षायाः / ऋक्षायै²
ṛkṣāyāḥ / ṛkṣāyai²
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षाभ्यः
ṛkṣābhyaḥ
Genitive ऋक्षायाः / ऋक्षायै²
ṛkṣāyāḥ / ṛkṣāyai²
ऋक्षयोः
ṛkṣayoḥ
ऋक्षाणाम्
ṛkṣāṇām
Locative ऋक्षायाम्
ṛkṣāyām
ऋक्षयोः
ṛkṣayoḥ
ऋक्षासु
ṛkṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ऋक्ष (ṛkṣa)
Singular Dual Plural
Nominative ऋक्षम्
ṛkṣam
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Vocative ऋक्ष
ṛkṣa
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Accusative ऋक्षम्
ṛkṣam
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Instrumental ऋक्षेण
ṛkṣeṇa
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛkṣaiḥ / ṛkṣebhiḥ¹
Dative ऋक्षाय
ṛkṣāya
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Ablative ऋक्षात्
ṛkṣāt
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Genitive ऋक्षस्य
ṛkṣasya
ऋक्षयोः
ṛkṣayoḥ
ऋक्षाणाम्
ṛkṣāṇām
Locative ऋक्षे
ṛkṣe
ऋक्षयोः
ṛkṣayoḥ
ऋक्षेषु
ṛkṣeṣu
Notes
  • ¹Vedic

References[edit]

  • ऋ॑क्ष” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 96, column 2.
  • Arthur Anthony Macdonell (1893) “ऋक्ष”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 056
  • Monier Williams (1899) “ऋक्ष”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 224, column 3.
  • Horace Hayman Wilson, A dictionary in Sanscrit and English, 2nd ed., Calcutta: Education Press, Circular Road, 1832, page 167