खाद्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit खाद्य (khādya).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kʰɑːd̪.jə/, [kʰäːd̪.jɐ]

Adjective[edit]

खाद्य (khādya) (indeclinable, Urdu spelling کھادیہ)

  1. edible, eatable

Noun[edit]

खाद्य (khādyam (Urdu spelling کھادیہ)

  1. food
  2. victuals, fare
  3. meal, nutrition

Declension[edit]

Synonyms[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root खाद् (khād, to chew, eat) +‎ -य (-ya). Literally, that which is to be eaten.

Pronunciation[edit]

Noun[edit]

खाद्य (khādya) stemn

  1. food, victuals (MBh. ii., 98 Pañcat., Bhartṛ.)

Declension[edit]

Neuter a-stem declension of खाद्य (khādya)
Singular Dual Plural
Nominative खाद्यम्
khādyam
खाद्ये
khādye
खाद्यानि / खाद्या¹
khādyāni / khādyā¹
Vocative खाद्य
khādya
खाद्ये
khādye
खाद्यानि / खाद्या¹
khādyāni / khādyā¹
Accusative खाद्यम्
khādyam
खाद्ये
khādye
खाद्यानि / खाद्या¹
khādyāni / khādyā¹
Instrumental खाद्येन
khādyena
खाद्याभ्याम्
khādyābhyām
खाद्यैः / खाद्येभिः¹
khādyaiḥ / khādyebhiḥ¹
Dative खाद्याय
khādyāya
खाद्याभ्याम्
khādyābhyām
खाद्येभ्यः
khādyebhyaḥ
Ablative खाद्यात्
khādyāt
खाद्याभ्याम्
khādyābhyām
खाद्येभ्यः
khādyebhyaḥ
Genitive खाद्यस्य
khādyasya
खाद्ययोः
khādyayoḥ
खाद्यानाम्
khādyānām
Locative खाद्ये
khādye
खाद्ययोः
khādyayoḥ
खाद्येषु
khādyeṣu
Notes
  • ¹Vedic

Descendants[edit]

Noun[edit]

खाद्य (khādya) stemm

  1. = खदिर (khadira), Senegalia catechu (Gal.)

Declension[edit]

Masculine a-stem declension of खाद्य (khādya)
Singular Dual Plural
Nominative खाद्यः
khādyaḥ
खाद्यौ / खाद्या¹
khādyau / khādyā¹
खाद्याः / खाद्यासः¹
khādyāḥ / khādyāsaḥ¹
Vocative खाद्य
khādya
खाद्यौ / खाद्या¹
khādyau / khādyā¹
खाद्याः / खाद्यासः¹
khādyāḥ / khādyāsaḥ¹
Accusative खाद्यम्
khādyam
खाद्यौ / खाद्या¹
khādyau / khādyā¹
खाद्यान्
khādyān
Instrumental खाद्येन
khādyena
खाद्याभ्याम्
khādyābhyām
खाद्यैः / खाद्येभिः¹
khādyaiḥ / khādyebhiḥ¹
Dative खाद्याय
khādyāya
खाद्याभ्याम्
khādyābhyām
खाद्येभ्यः
khādyebhyaḥ
Ablative खाद्यात्
khādyāt
खाद्याभ्याम्
khādyābhyām
खाद्येभ्यः
khādyebhyaḥ
Genitive खाद्यस्य
khādyasya
खाद्ययोः
khādyayoḥ
खाद्यानाम्
khādyānām
Locative खाद्ये
khādye
खाद्ययोः
khādyayoḥ
खाद्येषु
khādyeṣu
Notes
  • ¹Vedic

Adjective[edit]

खाद्य (khādya) stem

  1. eatable, edible

Declension[edit]

Masculine a-stem declension of खाद्य (khādya)
Singular Dual Plural
Nominative खाद्यः
khādyaḥ
खाद्यौ / खाद्या¹
khādyau / khādyā¹
खाद्याः / खाद्यासः¹
khādyāḥ / khādyāsaḥ¹
Vocative खाद्य
khādya
खाद्यौ / खाद्या¹
khādyau / khādyā¹
खाद्याः / खाद्यासः¹
khādyāḥ / khādyāsaḥ¹
Accusative खाद्यम्
khādyam
खाद्यौ / खाद्या¹
khādyau / khādyā¹
खाद्यान्
khādyān
Instrumental खाद्येन
khādyena
खाद्याभ्याम्
khādyābhyām
खाद्यैः / खाद्येभिः¹
khādyaiḥ / khādyebhiḥ¹
Dative खाद्याय
khādyāya
खाद्याभ्याम्
khādyābhyām
खाद्येभ्यः
khādyebhyaḥ
Ablative खाद्यात्
khādyāt
खाद्याभ्याम्
khādyābhyām
खाद्येभ्यः
khādyebhyaḥ
Genitive खाद्यस्य
khādyasya
खाद्ययोः
khādyayoḥ
खाद्यानाम्
khādyānām
Locative खाद्ये
khādye
खाद्ययोः
khādyayoḥ
खाद्येषु
khādyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of खाद्या (khādyā)
Singular Dual Plural
Nominative खाद्या
khādyā
खाद्ये
khādye
खाद्याः
khādyāḥ
Vocative खाद्ये
khādye
खाद्ये
khādye
खाद्याः
khādyāḥ
Accusative खाद्याम्
khādyām
खाद्ये
khādye
खाद्याः
khādyāḥ
Instrumental खाद्यया / खाद्या¹
khādyayā / khādyā¹
खाद्याभ्याम्
khādyābhyām
खाद्याभिः
khādyābhiḥ
Dative खाद्यायै
khādyāyai
खाद्याभ्याम्
khādyābhyām
खाद्याभ्यः
khādyābhyaḥ
Ablative खाद्यायाः / खाद्यायै²
khādyāyāḥ / khādyāyai²
खाद्याभ्याम्
khādyābhyām
खाद्याभ्यः
khādyābhyaḥ
Genitive खाद्यायाः / खाद्यायै²
khādyāyāḥ / khādyāyai²
खाद्ययोः
khādyayoḥ
खाद्यानाम्
khādyānām
Locative खाद्यायाम्
khādyāyām
खाद्ययोः
khādyayoḥ
खाद्यासु
khādyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of खाद्य (khādya)
Singular Dual Plural
Nominative खाद्यम्
khādyam
खाद्ये
khādye
खाद्यानि / खाद्या¹
khādyāni / khādyā¹
Vocative खाद्य
khādya
खाद्ये
khādye
खाद्यानि / खाद्या¹
khādyāni / khādyā¹
Accusative खाद्यम्
khādyam
खाद्ये
khādye
खाद्यानि / खाद्या¹
khādyāni / khādyā¹
Instrumental खाद्येन
khādyena
खाद्याभ्याम्
khādyābhyām
खाद्यैः / खाद्येभिः¹
khādyaiḥ / khādyebhiḥ¹
Dative खाद्याय
khādyāya
खाद्याभ्याम्
khādyābhyām
खाद्येभ्यः
khādyebhyaḥ
Ablative खाद्यात्
khādyāt
खाद्याभ्याम्
khādyābhyām
खाद्येभ्यः
khādyebhyaḥ
Genitive खाद्यस्य
khādyasya
खाद्ययोः
khādyayoḥ
खाद्यानाम्
khādyānām
Locative खाद्ये
khādye
खाद्ययोः
khādyayoḥ
खाद्येषु
khādyeṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]