गर्जन

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: गरजना

Sanskrit[edit]

Alternative scripts[edit]

Noun[edit]

गर्जन (garjana) stemn

  1. roar, bellow
  2. thunder, rumble
  3. grunt, growl

Declension[edit]

Neuter a-stem declension of गर्जन
Nom. sg. गर्जनम् (garjanam)
Gen. sg. गर्जनस्य (garjanasya)
Singular Dual Plural
Nominative गर्जनम् (garjanam) गर्जने (garjane) गर्जनानि (garjanāni)
Vocative गर्जन (garjana) गर्जने (garjane) गर्जनानि (garjanāni)
Accusative गर्जनम् (garjanam) गर्जने (garjane) गर्जनानि (garjanāni)
Instrumental गर्जनेन (garjanena) गर्जनाभ्याम् (garjanābhyām) गर्जनैः (garjanaiḥ)
Dative गर्जनाय (garjanāya) गर्जनाभ्याम् (garjanābhyām) गर्जनेभ्यः (garjanebhyaḥ)
Ablative गर्जनात् (garjanāt) गर्जनाभ्याम् (garjanābhyām) गर्जनेभ्यः (garjanebhyaḥ)
Genitive गर्जनस्य (garjanasya) गर्जनयोः (garjanayoḥ) गर्जनानाम् (garjanānām)
Locative गर्जने (garjane) गर्जनयोः (garjanayoḥ) गर्जनेषु (garjaneṣu)