चारु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *kéh₂ros, from *keh₂- (to desire, to wish). Cognate with कन् (kan, to be satisfied), चनस् (canas, delight, satisfaction), Latin cārus (dear, beloved), and Latvian kārs (craving, covetous).

Adjective[edit]

चारु (cāru)

  1. (√2. चन्) agreeable, approved, esteemed, beloved, endeared, (Lat.) चरुस्, dear (with dat. or loc. of the person)
  2. pleasing, lovely, beautiful, pretty

Declension[edit]

Masculine u-stem declension of चारु (cā́ru)
Singular Dual Plural
Nominative चारुः
cā́ruḥ
चारू
cā́rū
चारवः
cā́ravaḥ
Vocative चारो
cā́ro
चारू
cā́rū
चारवः
cā́ravaḥ
Accusative चारुम्
cā́rum
चारू
cā́rū
चारून्
cā́rūn
Instrumental चारुणा / चार्वा¹
cā́ruṇā / cā́rvā¹
चारुभ्याम्
cā́rubhyām
चारुभिः
cā́rubhiḥ
Dative चारवे / चार्वे¹
cā́rave / cā́rve¹
चारुभ्याम्
cā́rubhyām
चारुभ्यः
cā́rubhyaḥ
Ablative चारोः / चार्वः¹
cā́roḥ / cā́rvaḥ¹
चारुभ्याम्
cā́rubhyām
चारुभ्यः
cā́rubhyaḥ
Genitive चारोः / चार्वः¹
cā́roḥ / cā́rvaḥ¹
चार्वोः
cā́rvoḥ
चारूणाम्
cā́rūṇām
Locative चारौ
cā́rau
चार्वोः
cā́rvoḥ
चारुषु
cā́ruṣu
Notes
  • ¹Vedic
Feminine i-stem declension of चार्वि (cā́rvi)
Singular Dual Plural
Nominative चार्विः
cā́rviḥ
चार्वी
cā́rvī
चार्वयः
cā́rvayaḥ
Vocative चार्वे
cā́rve
चार्वी
cā́rvī
चार्वयः
cā́rvayaḥ
Accusative चार्विम्
cā́rvim
चार्वी
cā́rvī
चार्वीः
cā́rvīḥ
Instrumental चार्व्या / चार्वी¹
cā́rvyā / cā́rvī¹
चार्विभ्याम्
cā́rvibhyām
चार्विभिः
cā́rvibhiḥ
Dative चार्वये / चार्व्यै² / चार्वी¹
cā́rvaye / cā́rvyai² / cā́rvī¹
चार्विभ्याम्
cā́rvibhyām
चार्विभ्यः
cā́rvibhyaḥ
Ablative चार्वेः / चार्व्याः² / चार्व्यै³
cā́rveḥ / cā́rvyāḥ² / cā́rvyai³
चार्विभ्याम्
cā́rvibhyām
चार्विभ्यः
cā́rvibhyaḥ
Genitive चार्वेः / चार्व्याः² / चार्व्यै³
cā́rveḥ / cā́rvyāḥ² / cā́rvyai³
चार्व्योः
cā́rvyoḥ
चार्वीणाम्
cā́rvīṇām
Locative चार्वौ / चार्व्याम्² / चार्वा¹
cā́rvau / cā́rvyām² / cā́rvā¹
चार्व्योः
cā́rvyoḥ
चार्विषु
cā́rviṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter u-stem declension of चारु (cā́ru)
Singular Dual Plural
Nominative चारु
cā́ru
चारुणी
cā́ruṇī
चारूणि / चारु¹ / चारू¹
cā́rūṇi / cā́ru¹ / cā́rū¹
Vocative चारु / चारो
cā́ru / cā́ro
चारुणी
cā́ruṇī
चारूणि / चारु¹ / चारू¹
cā́rūṇi / cā́ru¹ / cā́rū¹
Accusative चारु
cā́ru
चारुणी
cā́ruṇī
चारूणि / चारु¹ / चारू¹
cā́rūṇi / cā́ru¹ / cā́rū¹
Instrumental चारुणा / चार्वा¹
cā́ruṇā / cā́rvā¹
चारुभ्याम्
cā́rubhyām
चारुभिः
cā́rubhiḥ
Dative चारुणे / चारवे¹ / चार्वे¹
cā́ruṇe / cā́rave¹ / cā́rve¹
चारुभ्याम्
cā́rubhyām
चारुभ्यः
cā́rubhyaḥ
Ablative चारुणः / चारोः¹ / चार्वः¹
cā́ruṇaḥ / cā́roḥ¹ / cā́rvaḥ¹
चारुभ्याम्
cā́rubhyām
चारुभ्यः
cā́rubhyaḥ
Genitive चारुणः / चारोः¹ / चार्वः¹
cā́ruṇaḥ / cā́roḥ¹ / cā́rvaḥ¹
चारुणोः
cā́ruṇoḥ
चारूणाम्
cā́rūṇām
Locative चारुणि / चारौ¹
cā́ruṇi / cā́rau¹
चारुणोः
cā́ruṇoḥ
चारुषु
cā́ruṣu
Notes
  • ¹Vedic

Noun[edit]

चारु (cāru) stemm

  1. (music) a particular वासक (vāsaka)
  2. name of बृहस्पति (bṛhaspati)
  3. name of a son of कृष्ण (kṛṣṇa)
  4. name of a चक्र-वर्तिन् (cakra-vartin)

Declension[edit]

Masculine u-stem declension of चारु (cāru)
Singular Dual Plural
Nominative चारुः
cāruḥ
चारू
cārū
चारवः
cāravaḥ
Vocative चारो
cāro
चारू
cārū
चारवः
cāravaḥ
Accusative चारुम्
cārum
चारू
cārū
चारून्
cārūn
Instrumental चारुणा / चार्वा¹
cāruṇā / cārvā¹
चारुभ्याम्
cārubhyām
चारुभिः
cārubhiḥ
Dative चारवे / चार्वे¹
cārave / cārve¹
चारुभ्याम्
cārubhyām
चारुभ्यः
cārubhyaḥ
Ablative चारोः / चार्वः¹
cāroḥ / cārvaḥ¹
चारुभ्याम्
cārubhyām
चारुभ्यः
cārubhyaḥ
Genitive चारोः / चार्वः¹
cāroḥ / cārvaḥ¹
चार्वोः
cārvoḥ
चारूणाम्
cārūṇām
Locative चारौ
cārau
चार्वोः
cārvoḥ
चारुषु
cāruṣu
Notes
  • ¹Vedic

Noun[edit]

चारु (cāru) stemn

  1. (v.l. for वर) saffron
  2. splendor
  3. moonlight
  4. intelligence
  5. name of कुबेर (kubera)'s wife

Declension[edit]

Neuter u-stem declension of चारु (cāru)
Singular Dual Plural
Nominative चारु
cāru
चारुणी
cāruṇī
चारूणि / चारु¹ / चारू¹
cārūṇi / cāru¹ / cārū¹
Vocative चारु / चारो
cāru / cāro
चारुणी
cāruṇī
चारूणि / चारु¹ / चारू¹
cārūṇi / cāru¹ / cārū¹
Accusative चारु
cāru
चारुणी
cāruṇī
चारूणि / चारु¹ / चारू¹
cārūṇi / cāru¹ / cārū¹
Instrumental चारुणा / चार्वा¹
cāruṇā / cārvā¹
चारुभ्याम्
cārubhyām
चारुभिः
cārubhiḥ
Dative चारुणे / चारवे¹ / चार्वे¹
cāruṇe / cārave¹ / cārve¹
चारुभ्याम्
cārubhyām
चारुभ्यः
cārubhyaḥ
Ablative चारुणः / चारोः¹ / चार्वः¹
cāruṇaḥ / cāroḥ¹ / cārvaḥ¹
चारुभ्याम्
cārubhyām
चारुभ्यः
cārubhyaḥ
Genitive चारुणः / चारोः¹ / चार्वः¹
cāruṇaḥ / cāroḥ¹ / cārvaḥ¹
चारुणोः
cāruṇoḥ
चारूणाम्
cārūṇām
Locative चारुणि / चारौ¹
cāruṇi / cārau¹
चारुणोः
cāruṇoḥ
चारुषु
cāruṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Telugu: చారువు (cāruvu)

References[edit]

  • Monier Williams (1899) “चारु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 393/3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 540