जन

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: जून

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit जन (jána).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /d͡ʒən/, [d͡ʒɐ̃n]

Noun[edit]

जन (janm (Urdu spelling جن)

  1. (dialectal) person, people (collectively)
    Synonym: लोग (log)

Declension[edit]

Pali[edit]

Alternative forms[edit]

Noun[edit]

जन m

  1. Devanagari script form of jana

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *ȷ́ánHas, from Proto-Indo-Iranian *ȷ́ánHas, from Proto-Indo-European *ǵénh₁os. Cognate with Old Persian 𐏀𐎴 (zana, man; tribe), Avestan 𐬯𐬭𐬬𐬋𐬰𐬀𐬥𐬀 (srvōzana, belonging to the race of the horned ones), Ancient Greek γόνος (gónos, creation), French gens (set of people).

Pronunciation[edit]

Adjective[edit]

जन (jána)

  1. generating

Declension[edit]

Masculine a-stem declension of जन (jána)
Singular Dual Plural
Nominative जनः
jánaḥ
जनौ / जना¹
jánau / jánā¹
जनाः / जनासः¹
jánāḥ / jánāsaḥ¹
Vocative जन
jána
जनौ / जना¹
jánau / jánā¹
जनाः / जनासः¹
jánāḥ / jánāsaḥ¹
Accusative जनम्
jánam
जनौ / जना¹
jánau / jánā¹
जनान्
jánān
Instrumental जनेन
jánena
जनाभ्याम्
jánābhyām
जनैः / जनेभिः¹
jánaiḥ / jánebhiḥ¹
Dative जनाय
jánāya
जनाभ्याम्
jánābhyām
जनेभ्यः
jánebhyaḥ
Ablative जनात्
jánāt
जनाभ्याम्
jánābhyām
जनेभ्यः
jánebhyaḥ
Genitive जनस्य
jánasya
जनयोः
jánayoḥ
जनानाम्
jánānām
Locative जने
jáne
जनयोः
jánayoḥ
जनेषु
jáneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of जना (jánā)
Singular Dual Plural
Nominative जना
jánā
जने
jáne
जनाः
jánāḥ
Vocative जने
jáne
जने
jáne
जनाः
jánāḥ
Accusative जनाम्
jánām
जने
jáne
जनाः
jánāḥ
Instrumental जनया / जना¹
jánayā / jánā¹
जनाभ्याम्
jánābhyām
जनाभिः
jánābhiḥ
Dative जनायै
jánāyai
जनाभ्याम्
jánābhyām
जनाभ्यः
jánābhyaḥ
Ablative जनायाः / जनायै²
jánāyāḥ / jánāyai²
जनाभ्याम्
jánābhyām
जनाभ्यः
jánābhyaḥ
Genitive जनायाः / जनायै²
jánāyāḥ / jánāyai²
जनयोः
jánayoḥ
जनानाम्
jánānām
Locative जनायाम्
jánāyām
जनयोः
jánayoḥ
जनासु
jánāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जन (jána)
Singular Dual Plural
Nominative जनम्
jánam
जने
jáne
जनानि / जना¹
jánāni / jánā¹
Vocative जन
jána
जने
jáne
जनानि / जना¹
jánāni / jánā¹
Accusative जनम्
jánam
जने
jáne
जनानि / जना¹
jánāni / jánā¹
Instrumental जनेन
jánena
जनाभ्याम्
jánābhyām
जनैः / जनेभिः¹
jánaiḥ / jánebhiḥ¹
Dative जनाय
jánāya
जनाभ्याम्
jánābhyām
जनेभ्यः
jánebhyaḥ
Ablative जनात्
jánāt
जनाभ्याम्
jánābhyām
जनेभ्यः
jánebhyaḥ
Genitive जनस्य
jánasya
जनयोः
jánayoḥ
जनानाम्
jánānām
Locative जने
jáne
जनयोः
jánayoḥ
जनेषु
jáneṣu
Notes
  • ¹Vedic

Related terms[edit]

Noun[edit]

जन (jána) stemm

  1. person, human being, human
    ते जनाः किं वदन्ति?
    te janāḥ kiṃ vadanti?
    What are those people saying?
  2. race, people group
  3. (used collectively) people; subjects
  4. (religion) mortal, common person

Declension[edit]

Masculine a-stem declension of जन (jána)
Singular Dual Plural
Nominative जनः
jánaḥ
जनौ / जना¹
jánau / jánā¹
जनाः / जनासः¹
jánāḥ / jánāsaḥ¹
Vocative जन
jána
जनौ / जना¹
jánau / jánā¹
जनाः / जनासः¹
jánāḥ / jánāsaḥ¹
Accusative जनम्
jánam
जनौ / जना¹
jánau / jánā¹
जनान्
jánān
Instrumental जनेन
jánena
जनाभ्याम्
jánābhyām
जनैः / जनेभिः¹
jánaiḥ / jánebhiḥ¹
Dative जनाय
jánāya
जनाभ्याम्
jánābhyām
जनेभ्यः
jánebhyaḥ
Ablative जनात्
jánāt
जनाभ्याम्
jánābhyām
जनेभ्यः
jánebhyaḥ
Genitive जनस्य
jánasya
जनयोः
jánayoḥ
जनानाम्
jánānām
Locative जने
jáne
जनयोः
jánayoḥ
जनेषु
jáneṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

  • Assamese: -জন (-zon)
  • Bengali: -জন (-jon)
  • Khmer: ជន (cŭən)
  • Punjabi: جَن (jan) / ਜਨ (jan)
  • Telugu: జనుడు (januḍu)

References[edit]

  • Monier Williams (1899) “जन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 410.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 566