दिग्नाग

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Noun[edit]

दिग्नाग (dignāga) stemm

  1. the four or eight elephants which support the earth (MBh.)
  2. name of a Buddhist author

Declension[edit]

Masculine a-stem declension of दिग्नाग
Nom. sg. दिग्नागः (dignāgaḥ)
Gen. sg. दिग्नागस्य (dignāgasya)
Singular Dual Plural
Nominative दिग्नागः (dignāgaḥ) दिग्नागौ (dignāgau) दिग्नागाः (dignāgāḥ)
Vocative दिग्नाग (dignāga) दिग्नागौ (dignāgau) दिग्नागाः (dignāgāḥ)
Accusative दिग्नागम् (dignāgam) दिग्नागौ (dignāgau) दिग्नागान् (dignāgān)
Instrumental दिग्नागेन (dignāgena) दिग्नागाभ्याम् (dignāgābhyām) दिग्नागैः (dignāgaiḥ)
Dative दिग्नागाय (dignāgāya) दिग्नागाभ्याम् (dignāgābhyām) दिग्नागेभ्यः (dignāgebhyaḥ)
Ablative दिग्नागात् (dignāgāt) दिग्नागाभ्याम् (dignāgābhyām) दिग्नागेभ्यः (dignāgebhyaḥ)
Genitive दिग्नागस्य (dignāgasya) दिग्नागयोः (dignāgayoḥ) दिग्नागानाम् (dignāgānām)
Locative दिग्नागे (dignāge) दिग्नागयोः (dignāgayoḥ) दिग्नागेषु (dignāgeṣu)

References[edit]