धातृ

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: धातु and धृत

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *dʰaHtā́, from Proto-Indo-Iranian *dʰaHtā́, from Proto-Indo-European *dʰeh₁-tḗr, from *dʰeh₁- (to do, put, place). Cognate with Avestan 𐬛𐬁𐬙𐬀𐬭 (dātar).

Pronunciation[edit]

Noun[edit]

धातृ (dhātṛ́) stemm

  1. creator, founder
  2. maintainer, supporter
  3. the god who is responsible for the creation and maintenance of existence

Declension[edit]

Masculine ṛ-stem declension of धातृ (dhātṛ́)
Singular Dual Plural
Nominative धाता
dhātā́
धातारौ / धातारा¹
dhātā́rau / dhātā́rā¹
धातारः
dhātā́raḥ
Vocative धातः
dhā́taḥ
धातारौ / धातारा¹
dhā́tārau / dhā́tārā¹
धातारः
dhā́tāraḥ
Accusative धातारम्
dhātā́ram
धातारौ / धातारा¹
dhātā́rau / dhātā́rā¹
धातॄन्
dhātṝ́n
Instrumental धात्रा
dhātrā́
धातृभ्याम्
dhātṛ́bhyām
धातृभिः
dhātṛ́bhiḥ
Dative धात्रे
dhātré
धातृभ्याम्
dhātṛ́bhyām
धातृभ्यः
dhātṛ́bhyaḥ
Ablative धातुः
dhātúḥ
धातृभ्याम्
dhātṛ́bhyām
धातृभ्यः
dhātṛ́bhyaḥ
Genitive धातुः
dhātúḥ
धात्रोः
dhātróḥ
धातॄणाम्
dhātṝṇā́m
Locative धातरि
dhātári
धात्रोः
dhātróḥ
धातृषु
dhātṛ́ṣu
Notes
  • ¹Vedic