नप्तृ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-European *népōts. Cognate with Old Persian 𐎴𐎱𐎠 (napā), Latin nepōs, Ancient Greek ἀνεψιός (anepsiós) and Old English nefa, influenced by other kinship terms suffixed with -तृ (-tṛ) (from Proto-Indo-European *-tḗr) like मातृ (mā́tṛ, mātṛ́). Doublet of नपात् (nápāt).

Pronunciation[edit]

Noun[edit]

नप्तृ (náptṛ) stemm (feminine नप्त्री)

  1. grandson
  2. great-grandson

Declension[edit]

Masculine ṛ-stem declension of नप्तृ (náptṛ)
Singular Dual Plural
Nominative नप्ता
náptā
नप्तारौ / नप्तारा¹
náptārau / náptārā¹
नप्तारः
náptāraḥ
Vocative नप्तः
náptaḥ
नप्तारौ / नप्तारा¹
náptārau / náptārā¹
नप्तारः
náptāraḥ
Accusative नप्तारम्
náptāram
नप्तारौ / नप्तारा¹
náptārau / náptārā¹
नप्तॄन्
náptṝn
Instrumental नप्त्रा
náptrā
नप्तृभ्याम्
náptṛbhyām
नप्तृभिः
náptṛbhiḥ
Dative नप्त्रे
náptre
नप्तृभ्याम्
náptṛbhyām
नप्तृभ्यः
náptṛbhyaḥ
Ablative नप्तुः
náptuḥ
नप्तृभ्याम्
náptṛbhyām
नप्तृभ्यः
náptṛbhyaḥ
Genitive नप्तुः
náptuḥ
नप्त्रोः
náptroḥ
नप्तॄणाम्
náptṝṇām
Locative नप्तरि
náptari
नप्त्रोः
náptroḥ
नप्तृषु
náptṛṣu
Notes
  • ¹Vedic