नभ्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Inherited from Proto-Indo-Aryan *Hnábʰyam, from Proto-Indo-Iranian *Hnábʰyam, from Proto-Indo-European *h₃nobʰ-yom, from *h₃nebʰ- (navel).

Pronunciation[edit]

Noun[edit]

नभ्य (nábhya) stemn

  1. the centre part of a wheel, nave

Declension[edit]

Neuter a-stem declension of नभ्य (nábhya)
Singular Dual Plural
Nominative नभ्यम्
nábhyam
नभ्ये
nábhye
नभ्यानि / नभ्या¹
nábhyāni / nábhyā¹
Vocative नभ्य
nábhya
नभ्ये
nábhye
नभ्यानि / नभ्या¹
nábhyāni / nábhyā¹
Accusative नभ्यम्
nábhyam
नभ्ये
nábhye
नभ्यानि / नभ्या¹
nábhyāni / nábhyā¹
Instrumental नभ्येन
nábhyena
नभ्याभ्याम्
nábhyābhyām
नभ्यैः / नभ्येभिः¹
nábhyaiḥ / nábhyebhiḥ¹
Dative नभ्याय
nábhyāya
नभ्याभ्याम्
nábhyābhyām
नभ्येभ्यः
nábhyebhyaḥ
Ablative नभ्यात्
nábhyāt
नभ्याभ्याम्
nábhyābhyām
नभ्येभ्यः
nábhyebhyaḥ
Genitive नभ्यस्य
nábhyasya
नभ्ययोः
nábhyayoḥ
नभ्यानाम्
nábhyānām
Locative नभ्ये
nábhye
नभ्ययोः
nábhyayoḥ
नभ्येषु
nábhyeṣu
Notes
  • ¹Vedic

Adjective[edit]

नभ्य (nábhya)

  1. foggy
  2. moist
  3. cloudy
  4. the middle
  5. belonging to or fit for a nave

References[edit]

  • Monier-Williams Sanskrit-English Dictionary, page 528