पृषत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: पोषित

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *pŕ̥ṣans ~ *pr̥ṣatás, from Proto-Indo-Iranian *pŕ̥šans ~ *pr̥šatás, from Proto-Indo-European *pérs-ont-s ~ *pŕ̥s-n̥t-és, from *pers- (to sprinkle).

Pronunciation[edit]

Adjective[edit]

पृषत् (pṛ́ṣat) stem

  1. spotted, speckled
  2. sprinkling

Declension[edit]

Masculine at-stem declension of पृषत् (pṛ́ṣat)
Singular Dual Plural
Nominative पृषन्
pṛ́ṣan
पृषन्तौ / पृषन्ता¹
pṛ́ṣantau / pṛ́ṣantā¹
पृषन्तः
pṛ́ṣantaḥ
Vocative पृषन्
pṛ́ṣan
पृषन्तौ / पृषन्ता¹
pṛ́ṣantau / pṛ́ṣantā¹
पृषन्तः
pṛ́ṣantaḥ
Accusative पृषन्तम्
pṛ́ṣantam
पृषन्तौ / पृषन्ता¹
pṛ́ṣantau / pṛ́ṣantā¹
पृषतः
pṛ́ṣataḥ
Instrumental पृषता
pṛ́ṣatā
पृषद्भ्याम्
pṛ́ṣadbhyām
पृषद्भिः
pṛ́ṣadbhiḥ
Dative पृषते
pṛ́ṣate
पृषद्भ्याम्
pṛ́ṣadbhyām
पृषद्भ्यः
pṛ́ṣadbhyaḥ
Ablative पृषतः
pṛ́ṣataḥ
पृषद्भ्याम्
pṛ́ṣadbhyām
पृषद्भ्यः
pṛ́ṣadbhyaḥ
Genitive पृषतः
pṛ́ṣataḥ
पृषतोः
pṛ́ṣatoḥ
पृषताम्
pṛ́ṣatām
Locative पृषति
pṛ́ṣati
पृषतोः
pṛ́ṣatoḥ
पृषत्सु
pṛ́ṣatsu
Notes
  • ¹Vedic
Feminine ī-stem declension of पृषती (pṛ́ṣatī)
Singular Dual Plural
Nominative पृषती
pṛ́ṣatī
पृषत्यौ / पृषती¹
pṛ́ṣatyau / pṛ́ṣatī¹
पृषत्यः / पृषतीः¹
pṛ́ṣatyaḥ / pṛ́ṣatīḥ¹
Vocative पृषति
pṛ́ṣati
पृषत्यौ / पृषती¹
pṛ́ṣatyau / pṛ́ṣatī¹
पृषत्यः / पृषतीः¹
pṛ́ṣatyaḥ / pṛ́ṣatīḥ¹
Accusative पृषतीम्
pṛ́ṣatīm
पृषत्यौ / पृषती¹
pṛ́ṣatyau / pṛ́ṣatī¹
पृषतीः
pṛ́ṣatīḥ
Instrumental पृषत्या
pṛ́ṣatyā
पृषतीभ्याम्
pṛ́ṣatībhyām
पृषतीभिः
pṛ́ṣatībhiḥ
Dative पृषत्यै
pṛ́ṣatyai
पृषतीभ्याम्
pṛ́ṣatībhyām
पृषतीभ्यः
pṛ́ṣatībhyaḥ
Ablative पृषत्याः / पृषत्यै²
pṛ́ṣatyāḥ / pṛ́ṣatyai²
पृषतीभ्याम्
pṛ́ṣatībhyām
पृषतीभ्यः
pṛ́ṣatībhyaḥ
Genitive पृषत्याः / पृषत्यै²
pṛ́ṣatyāḥ / pṛ́ṣatyai²
पृषत्योः
pṛ́ṣatyoḥ
पृषतीनाम्
pṛ́ṣatīnām
Locative पृषत्याम्
pṛ́ṣatyām
पृषत्योः
pṛ́ṣatyoḥ
पृषतीषु
pṛ́ṣatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of पृषत् (pṛ́ṣat)
Singular Dual Plural
Nominative पृषत्
pṛ́ṣat
पृषन्ती
pṛ́ṣantī
पृषन्ति
pṛ́ṣanti
Vocative पृषत्
pṛ́ṣat
पृषन्ती
pṛ́ṣantī
पृषन्ति
pṛ́ṣanti
Accusative पृषत्
pṛ́ṣat
पृषन्ती
pṛ́ṣantī
पृषन्ति
pṛ́ṣanti
Instrumental पृषता
pṛ́ṣatā
पृषद्भ्याम्
pṛ́ṣadbhyām
पृषद्भिः
pṛ́ṣadbhiḥ
Dative पृषते
pṛ́ṣate
पृषद्भ्याम्
pṛ́ṣadbhyām
पृषद्भ्यः
pṛ́ṣadbhyaḥ
Ablative पृषतः
pṛ́ṣataḥ
पृषद्भ्याम्
pṛ́ṣadbhyām
पृषद्भ्यः
pṛ́ṣadbhyaḥ
Genitive पृषतः
pṛ́ṣataḥ
पृषतोः
pṛ́ṣatoḥ
पृषताम्
pṛ́ṣatām
Locative पृषति
pṛ́ṣati
पृषतोः
pṛ́ṣatoḥ
पृषत्सु
pṛ́ṣatsu

Noun[edit]

पृषत् (pṛ́ṣat) stemm

  1. the spotted antelope
  2. a drop of water

Declension[edit]

Masculine at-stem declension of पृषत् (pṛ́ṣat)
Singular Dual Plural
Nominative पृषन्
pṛ́ṣan
पृषन्तौ / पृषन्ता¹
pṛ́ṣantau / pṛ́ṣantā¹
पृषन्तः
pṛ́ṣantaḥ
Vocative पृषन्
pṛ́ṣan
पृषन्तौ / पृषन्ता¹
pṛ́ṣantau / pṛ́ṣantā¹
पृषन्तः
pṛ́ṣantaḥ
Accusative पृषन्तम्
pṛ́ṣantam
पृषन्तौ / पृषन्ता¹
pṛ́ṣantau / pṛ́ṣantā¹
पृषतः
pṛ́ṣataḥ
Instrumental पृषता
pṛ́ṣatā
पृषद्भ्याम्
pṛ́ṣadbhyām
पृषद्भिः
pṛ́ṣadbhiḥ
Dative पृषते
pṛ́ṣate
पृषद्भ्याम्
pṛ́ṣadbhyām
पृषद्भ्यः
pṛ́ṣadbhyaḥ
Ablative पृषतः
pṛ́ṣataḥ
पृषद्भ्याम्
pṛ́ṣadbhyām
पृषद्भ्यः
pṛ́ṣadbhyaḥ
Genitive पृषतः
pṛ́ṣataḥ
पृषतोः
pṛ́ṣatoḥ
पृषताम्
pṛ́ṣatām
Locative पृषति
pṛ́ṣati
पृषतोः
pṛ́ṣatoḥ
पृषत्सु
pṛ́ṣatsu
Notes
  • ¹Vedic

Noun[edit]

पृषत् (pṛ́ṣat) stemn

  1. a drop of water or any other liquid

Declension[edit]

Neuter at-stem declension of पृषत् (pṛ́ṣat)
Singular Dual Plural
Nominative पृषत्
pṛ́ṣat
पृषन्ती
pṛ́ṣantī
पृषन्ति
pṛ́ṣanti
Vocative पृषत्
pṛ́ṣat
पृषन्ती
pṛ́ṣantī
पृषन्ति
pṛ́ṣanti
Accusative पृषत्
pṛ́ṣat
पृषन्ती
pṛ́ṣantī
पृषन्ति
pṛ́ṣanti
Instrumental पृषता
pṛ́ṣatā
पृषद्भ्याम्
pṛ́ṣadbhyām
पृषद्भिः
pṛ́ṣadbhiḥ
Dative पृषते
pṛ́ṣate
पृषद्भ्याम्
pṛ́ṣadbhyām
पृषद्भ्यः
pṛ́ṣadbhyaḥ
Ablative पृषतः
pṛ́ṣataḥ
पृषद्भ्याम्
pṛ́ṣadbhyām
पृषद्भ्यः
pṛ́ṣadbhyaḥ
Genitive पृषतः
pṛ́ṣataḥ
पृषतोः
pṛ́ṣatoḥ
पृषताम्
pṛ́ṣatām
Locative पृषति
pṛ́ṣati
पृषतोः
pṛ́ṣatoḥ
पृषत्सु
pṛ́ṣatsu

References[edit]