ब्रह्मयज्ञ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

ब्रह्मन् (brahman, worship) +‎ यज्ञ (yajña, offering)

Noun[edit]

ब्रह्मयज्ञ (brahmayajña) stemm

  1. recitation from the Vedas performed at morning, noon, and evening (ŚBr., ĀśvGṛ., etc.)
  2. the Vedas recited then

Declension[edit]

Masculine a-stem declension of ब्रह्मयज्ञ
Nom. sg. ब्रह्मयज्ञः (brahmayajñaḥ)
Gen. sg. ब्रह्मयज्ञस्य (brahmayajñasya)
Singular Dual Plural
Nominative ब्रह्मयज्ञः (brahmayajñaḥ) ब्रह्मयज्ञौ (brahmayajñau) ब्रह्मयज्ञाः (brahmayajñāḥ)
Vocative ब्रह्मयज्ञ (brahmayajña) ब्रह्मयज्ञौ (brahmayajñau) ब्रह्मयज्ञाः (brahmayajñāḥ)
Accusative ब्रह्मयज्ञम् (brahmayajñam) ब्रह्मयज्ञौ (brahmayajñau) ब्रह्मयज्ञान् (brahmayajñān)
Instrumental ब्रह्मयज्ञेन (brahmayajñena) ब्रह्मयज्ञाभ्याम् (brahmayajñābhyām) ब्रह्मयज्ञैः (brahmayajñaiḥ)
Dative ब्रह्मयज्ञाय (brahmayajñāya) ब्रह्मयज्ञाभ्याम् (brahmayajñābhyām) ब्रह्मयज्ञेभ्यः (brahmayajñebhyaḥ)
Ablative ब्रह्मयज्ञात् (brahmayajñāt) ब्रह्मयज्ञाभ्याम् (brahmayajñābhyām) ब्रह्मयज्ञेभ्यः (brahmayajñebhyaḥ)
Genitive ब्रह्मयज्ञस्य (brahmayajñasya) ब्रह्मयज्ञयोः (brahmayajñayoḥ) ब्रह्मयज्ञानाम् (brahmayajñānām)
Locative ब्रह्मयज्ञे (brahmayajñe) ब्रह्मयज्ञयोः (brahmayajñayoḥ) ब्रह्मयज्ञेषु (brahmayajñeṣu)

Descendants[edit]

  • Tamil: பிரமயாகம் (piramayākam)

References[edit]