यवनिका

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit यवनिका (yavanikā), from यवन (yavan) +‎ -इका (-ikā) from Ashokan Prakrit 𑀬𑁄𑀦 (yona), from Old Persian 𐎹𐎢𐎴 (y-u-n /⁠yauna⁠/), ultimately from Ancient Greek Ἴων (Íōn, an Ionian).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /jəʋ.nɪ.kɑː/, [jɐʋ.nɪ.käː]

Noun[edit]

यवनिका (yavnikāf (Urdu spelling يونکا)

  1. (rare, formal) a curtain
    Synonym: (more common) परदा (pardā)

Declension[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From यवन (yavana) +‎ -इका (-ikā).

Pronunciation[edit]

Noun[edit]

यवनिका (yavanikā) stemf

  1. a Greek woman (Śak.)
  2. cloth screen, stage curtain, veil (Kāv., BhP.)

Declension[edit]

Feminine ā-stem declension of यवनिका (yavanikā)
Singular Dual Plural
Nominative यवनिका
yavanikā
यवनिके
yavanike
यवनिकाः
yavanikāḥ
Vocative यवनिके
yavanike
यवनिके
yavanike
यवनिकाः
yavanikāḥ
Accusative यवनिकाम्
yavanikām
यवनिके
yavanike
यवनिकाः
yavanikāḥ
Instrumental यवनिकया / यवनिका¹
yavanikayā / yavanikā¹
यवनिकाभ्याम्
yavanikābhyām
यवनिकाभिः
yavanikābhiḥ
Dative यवनिकायै
yavanikāyai
यवनिकाभ्याम्
yavanikābhyām
यवनिकाभ्यः
yavanikābhyaḥ
Ablative यवनिकायाः / यवनिकायै²
yavanikāyāḥ / yavanikāyai²
यवनिकाभ्याम्
yavanikābhyām
यवनिकाभ्यः
yavanikābhyaḥ
Genitive यवनिकायाः / यवनिकायै²
yavanikāyāḥ / yavanikāyai²
यवनिकयोः
yavanikayoḥ
यवनिकानाम्
yavanikānām
Locative यवनिकायाम्
yavanikāyām
यवनिकयोः
yavanikayoḥ
यवनिकासु
yavanikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

  • Tamil: யவனிகை (yavaṉikai)
  • Hindi: यवनिका (yavnikā)

References[edit]