युवन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Adjective[edit]

युवन्

  1. Devanagari script form of yuvan (young)

Usage notes[edit]

The instrumental and ablative plural forms given below may rather belong to the derived synonymous adjective युवान (yuvāna, yuvāna).

Declension[edit]

Noun[edit]

युवन् m

  1. Devanagari script form of yuvan (young man)

Declension[edit]

As masculine of the adjective.

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Iranian *HyúHan, from Proto-Indo-European *h₂yéwHō (young).

Cognate with Avestan 𐬫𐬀𐬎𐬎𐬀𐬥 (yauuan), Persian جوان (javân), Latin iuvenis, Lithuanian jaunas, Old English ġeong (whence English young)).

Pronunciation[edit]

Adjective[edit]

युवन् (yúvan) stem

  1. young, youthful, adult (applied to men and animals), strong, good, healthy
    • c. 1700 BCE – 1200 BCE, Ṛgveda 08.029.01:
      babhrúr éko víṣuṇaḥ sūnáro yúvā
      añjí aṅkte hiraṇyáyam
      Brown, this one is changeable, a spirited youth;
      he smears golden unguent on himself (A riddle, answer: Soma)

Declension[edit]

Masculine an-stem declension of युवन् (yúvan)
Singular Dual Plural
Nominative युवा
yúvā
युवानौ / युवाना¹
yúvānau / yúvānā¹
युवानः
yúvānaḥ
Vocative युवन्
yúvan
युवानौ / युवाना¹
yúvānau / yúvānā¹
युवानः
yúvānaḥ
Accusative युवानम्
yúvānam
युवानौ / युवाना¹
yúvānau / yúvānā¹
यूनः
yū́naḥ
Instrumental यूना
yū́nā
युवभ्याम्
yúvabhyām
युवभिः
yúvabhiḥ
Dative यूने
yū́ne
युवभ्याम्
yúvabhyām
युवभ्यः
yúvabhyaḥ
Ablative यूनः
yū́naḥ
युवभ्याम्
yúvabhyām
युवभ्यः
yúvabhyaḥ
Genitive यूनः
yū́naḥ
यूनोः
yū́noḥ
यूनाम्
yū́nām
Locative यूनि / युवनि / युवन्¹
yū́ni / yúvani / yúvan¹
यूनोः
yū́noḥ
युवसु
yúvasu
Notes
  • ¹Vedic
Feminine ī-stem declension of यूनी (yūnī)
Singular Dual Plural
Nominative यूनी
yūnī
यून्यौ / यूनी¹
yūnyau / yūnī¹
यून्यः / यूनीः¹
yūnyaḥ / yūnīḥ¹
Vocative यूनि
yūni
यून्यौ / यूनी¹
yūnyau / yūnī¹
यून्यः / यूनीः¹
yūnyaḥ / yūnīḥ¹
Accusative यूनीम्
yūnīm
यून्यौ / यूनी¹
yūnyau / yūnī¹
यूनीः
yūnīḥ
Instrumental यून्या
yūnyā
यूनीभ्याम्
yūnībhyām
यूनीभिः
yūnībhiḥ
Dative यून्यै
yūnyai
यूनीभ्याम्
yūnībhyām
यूनीभ्यः
yūnībhyaḥ
Ablative यून्याः / यून्यै²
yūnyāḥ / yūnyai²
यूनीभ्याम्
yūnībhyām
यूनीभ्यः
yūnībhyaḥ
Genitive यून्याः / यून्यै²
yūnyāḥ / yūnyai²
यून्योः
yūnyoḥ
यूनीनाम्
yūnīnām
Locative यून्याम्
yūnyām
यून्योः
yūnyoḥ
यूनीषु
yūnīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine i-stem declension of युवति (yuvati)
Singular Dual Plural
Nominative युवतिः
yuvatiḥ
युवती
yuvatī
युवतयः
yuvatayaḥ
Vocative युवते
yuvate
युवती
yuvatī
युवतयः
yuvatayaḥ
Accusative युवतिम्
yuvatim
युवती
yuvatī
युवतीः
yuvatīḥ
Instrumental युवत्या / युवती¹
yuvatyā / yuvatī¹
युवतिभ्याम्
yuvatibhyām
युवतिभिः
yuvatibhiḥ
Dative युवतये / युवत्यै² / युवती¹
yuvataye / yuvatyai² / yuvatī¹
युवतिभ्याम्
yuvatibhyām
युवतिभ्यः
yuvatibhyaḥ
Ablative युवतेः / युवत्याः² / युवत्यै³
yuvateḥ / yuvatyāḥ² / yuvatyai³
युवतिभ्याम्
yuvatibhyām
युवतिभ्यः
yuvatibhyaḥ
Genitive युवतेः / युवत्याः² / युवत्यै³
yuvateḥ / yuvatyāḥ² / yuvatyai³
युवत्योः
yuvatyoḥ
युवतीनाम्
yuvatīnām
Locative युवतौ / युवत्याम्² / युवता¹
yuvatau / yuvatyām² / yuvatā¹
युवत्योः
yuvatyoḥ
युवतिषु
yuvatiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine ī-stem declension of युवती (yuvatī)
Singular Dual Plural
Nominative युवती
yuvatī
युवत्यौ / युवती¹
yuvatyau / yuvatī¹
युवत्यः / युवतीः¹
yuvatyaḥ / yuvatīḥ¹
Vocative युवति
yuvati
युवत्यौ / युवती¹
yuvatyau / yuvatī¹
युवत्यः / युवतीः¹
yuvatyaḥ / yuvatīḥ¹
Accusative युवतीम्
yuvatīm
युवत्यौ / युवती¹
yuvatyau / yuvatī¹
युवतीः
yuvatīḥ
Instrumental युवत्या
yuvatyā
युवतीभ्याम्
yuvatībhyām
युवतीभिः
yuvatībhiḥ
Dative युवत्यै
yuvatyai
युवतीभ्याम्
yuvatībhyām
युवतीभ्यः
yuvatībhyaḥ
Ablative युवत्याः / युवत्यै²
yuvatyāḥ / yuvatyai²
युवतीभ्याम्
yuvatībhyām
युवतीभ्यः
yuvatībhyaḥ
Genitive युवत्याः / युवत्यै²
yuvatyāḥ / yuvatyai²
युवत्योः
yuvatyoḥ
युवतीनाम्
yuvatīnām
Locative युवत्याम्
yuvatyām
युवत्योः
yuvatyoḥ
युवतीषु
yuvatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter an-stem declension of युवन् (yúvan)
Singular Dual Plural
Nominative युव
yúva
यूनी / युवनी
yū́nī / yúvanī
युवानि / युव¹ / युवा¹
yúvāni / yúva¹ / yúvā¹
Vocative युवन् / युव
yúvan / yúva
यूनी / युवनी
yū́nī / yúvanī
युवानि / युव¹ / युवा¹
yúvāni / yúva¹ / yúvā¹
Accusative युव
yúva
यूनी / युवनी
yū́nī / yúvanī
युवानि / युव¹ / युवा¹
yúvāni / yúva¹ / yúvā¹
Instrumental यूना
yū́nā
युवभ्याम्
yúvabhyām
युवभिः
yúvabhiḥ
Dative यूने
yū́ne
युवभ्याम्
yúvabhyām
युवभ्यः
yúvabhyaḥ
Ablative यूनः
yū́naḥ
युवभ्याम्
yúvabhyām
युवभ्यः
yúvabhyaḥ
Genitive यूनः
yū́naḥ
यूनोः
yū́noḥ
यूनाम्
yū́nām
Locative यूनि / युवनि / युवन्¹
yū́ni / yúvani / yúvan¹
यूनोः
yū́noḥ
युवसु
yúvasu
Notes
  • ¹Vedic

Noun[edit]

युवन् (yúvan) stemm

  1. a youth, young man, young animal (in Veda often applied to gods, especially to Indra, Agni, and the Maruts)
  2. the younger descendant of any one (an elder being still alive)
  3. name of the ninth year in Jupiter's cycle of 60 years

Declension[edit]

Masculine an-stem declension of युवन् (yúvan)
Singular Dual Plural
Nominative युवा
yúvā
युवानौ / युवाना¹
yúvānau / yúvānā¹
युवानः
yúvānaḥ
Vocative युवन्
yúvan
युवानौ / युवाना¹
yúvānau / yúvānā¹
युवानः
yúvānaḥ
Accusative युवानम्
yúvānam
युवानौ / युवाना¹
yúvānau / yúvānā¹
यूनः
yū́naḥ
Instrumental यूना
yū́nā
युवभ्याम्
yúvabhyām
युवभिः
yúvabhiḥ
Dative यूने
yū́ne
युवभ्याम्
yúvabhyām
युवभ्यः
yúvabhyaḥ
Ablative यूनः
yū́naḥ
युवभ्याम्
yúvabhyām
युवभ्यः
yúvabhyaḥ
Genitive यूनः
yū́naḥ
यूनोः
yū́noḥ
यूनाम्
yū́nām
Locative यूनि / युवनि / युवन्¹
yū́ni / yúvani / yúvan¹
यूनोः
yū́noḥ
युवसु
yúvasu
Notes
  • ¹Vedic

Descendants[edit]

  • Gujarati: યુવાન (yuvān)
  • Hindi: युवा (yuvā)
  • Tamil: யுவன் (yuvaṉ)
  • Telugu: యువ (yuva)

References[edit]