राजन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Ultimately from Proto-Indo-European *h₃rḗǵs. Cognate to Latin rēx.

Pronunciation[edit]

Adjective[edit]

राजन (rājana) stem

  1. belonging to a royal family (but not to the warrior caste)

Declension[edit]

Masculine a-stem declension of राजन (rājana)
Singular Dual Plural
Nominative राजनः
rājanaḥ
राजनौ / राजना¹
rājanau / rājanā¹
राजनाः / राजनासः¹
rājanāḥ / rājanāsaḥ¹
Vocative राजन
rājana
राजनौ / राजना¹
rājanau / rājanā¹
राजनाः / राजनासः¹
rājanāḥ / rājanāsaḥ¹
Accusative राजनम्
rājanam
राजनौ / राजना¹
rājanau / rājanā¹
राजनान्
rājanān
Instrumental राजनेन
rājanena
राजनाभ्याम्
rājanābhyām
राजनैः / राजनेभिः¹
rājanaiḥ / rājanebhiḥ¹
Dative राजनाय
rājanāya
राजनाभ्याम्
rājanābhyām
राजनेभ्यः
rājanebhyaḥ
Ablative राजनात्
rājanāt
राजनाभ्याम्
rājanābhyām
राजनेभ्यः
rājanebhyaḥ
Genitive राजनस्य
rājanasya
राजनयोः
rājanayoḥ
राजनानाम्
rājanānām
Locative राजने
rājane
राजनयोः
rājanayoḥ
राजनेषु
rājaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of राजना (rājanā)
Singular Dual Plural
Nominative राजना
rājanā
राजने
rājane
राजनाः
rājanāḥ
Vocative राजने
rājane
राजने
rājane
राजनाः
rājanāḥ
Accusative राजनाम्
rājanām
राजने
rājane
राजनाः
rājanāḥ
Instrumental राजनया / राजना¹
rājanayā / rājanā¹
राजनाभ्याम्
rājanābhyām
राजनाभिः
rājanābhiḥ
Dative राजनायै
rājanāyai
राजनाभ्याम्
rājanābhyām
राजनाभ्यः
rājanābhyaḥ
Ablative राजनायाः / राजनायै²
rājanāyāḥ / rājanāyai²
राजनाभ्याम्
rājanābhyām
राजनाभ्यः
rājanābhyaḥ
Genitive राजनायाः / राजनायै²
rājanāyāḥ / rājanāyai²
राजनयोः
rājanayoḥ
राजनानाम्
rājanānām
Locative राजनायाम्
rājanāyām
राजनयोः
rājanayoḥ
राजनासु
rājanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of राजन (rājana)
Singular Dual Plural
Nominative राजनम्
rājanam
राजने
rājane
राजनानि / राजना¹
rājanāni / rājanā¹
Vocative राजन
rājana
राजने
rājane
राजनानि / राजना¹
rājanāni / rājanā¹
Accusative राजनम्
rājanam
राजने
rājane
राजनानि / राजना¹
rājanāni / rājanā¹
Instrumental राजनेन
rājanena
राजनाभ्याम्
rājanābhyām
राजनैः / राजनेभिः¹
rājanaiḥ / rājanebhiḥ¹
Dative राजनाय
rājanāya
राजनाभ्याम्
rājanābhyām
राजनेभ्यः
rājanebhyaḥ
Ablative राजनात्
rājanāt
राजनाभ्याम्
rājanābhyām
राजनेभ्यः
rājanebhyaḥ
Genitive राजनस्य
rājanasya
राजनयोः
rājanayoḥ
राजनानाम्
rājanānām
Locative राजने
rājane
राजनयोः
rājanayoḥ
राजनेषु
rājaneṣu
Notes
  • ¹Vedic