विमान

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: वमन

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit विमान (vimāna). Doublet of बेवान (bevān).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɪ.mɑːn/, [ʋɪ.mä̃ːn]

Noun[edit]

विमान (vimānm (Urdu spelling ومان)

  1. airplane, aircraft, airliner, jet
    Synonyms: वायु-यान (vāyu-yān), हवाई जहाज़ (havāī jahāz)
    वह विमान से छतरी के सहारे उतर गया।
    vah vimān se chatrī ke sahāre utar gayā.
    He got down from the airplane with the help of a parachute.

Declension[edit]

Derived terms[edit]

References[edit]

Marathi[edit]

Marathi Wikipedia has an article on:
Wikipedia mr

Etymology[edit]

Borrowed from Sanskrit विमान (vimāna). Compare with Old Marathi विमान (vimāna, a vehicle that travels through the sky).

Pronunciation[edit]

Noun[edit]

विमान (vimānn

  1. (mythology) A chariot of the gods
  2. (by extension) An airplane

Declension[edit]

Declension of विमान (neut cons-stem)
direct
singular
विमान
vimān
direct
plural
विमाने, विमानं
vimāne, vimāna
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
विमान
vimān
विमाने, विमानं
vimāne, vimāna
oblique
सामान्यरूप
विमाना
vimānā
विमानां-
vimānān-
acc. / dative
द्वितीया / चतुर्थी
विमानाला
vimānālā
विमानांना
vimānānnā
ergative विमानाने, विमानानं
vimānāne, vimānāna
विमानांनी
vimānānnī
instrumental विमानाशी
vimānāśī
विमानांशी
vimānānśī
locative
सप्तमी
विमानात
vimānāt
विमानांत
vimānāt
vocative
संबोधन
विमाना
vimānā
विमानांनो
vimānānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of विमान (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
विमानाचा
vimānāċā
विमानाचे
vimānāċe
विमानाची
vimānācī
विमानाच्या
vimānācā
विमानाचे, विमानाचं
vimānāċe, vimānāċa
विमानाची
vimānācī
विमानाच्या
vimānācā
plural subject
अनेकवचनी कर्ता
विमानांचा
vimānānċā
विमानांचे
vimānānċe
विमानांची
vimānāñcī
विमानांच्या
vimānāncā
विमानांचे, विमानांचं
vimānānċe, vimānānċa
विमानांची
vimānāñcī
विमानांच्या
vimānāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Derived terms[edit]

References[edit]

  • Berntsen, Maxine, “विमान”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas (1857) “विमान”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • Tulpule, Shankar Gopal; Feldhaus, Anne, “[1]”, in A Dictionary of Old Marathi, Mumbai: Popular Prakashan, 1999.

Sanskrit[edit]

Pronunciation[edit]

Etymology 1[edit]

वि- (vi-) +‎ मान (māna, opinion, pride).

Adjective[edit]

विमान (ví-māna)

  1. devoid of honour, disgraced (BhP.)
Declension[edit]
Masculine a-stem declension of विमान
Nom. sg. विमानः (vimānaḥ)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानः (vimānaḥ) विमानौ (vimānau) विमानाः (vimānāḥ)
Vocative विमान (vimāna) विमानौ (vimānau) विमानाः (vimānāḥ)
Accusative विमानम् (vimānam) विमानौ (vimānau) विमानान् (vimānān)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)
Feminine ā-stem declension of विमान
Nom. sg. विमाना (vimānā)
Gen. sg. विमानायाः (vimānāyāḥ)
Singular Dual Plural
Nominative विमाना (vimānā) विमाने (vimāne) विमानाः (vimānāḥ)
Vocative विमाने (vimāne) विमाने (vimāne) विमानाः (vimānāḥ)
Accusative विमानाम् (vimānām) विमाने (vimāne) विमानाः (vimānāḥ)
Instrumental विमानया (vimānayā) विमानाभ्याम् (vimānābhyām) विमानाभिः (vimānābhiḥ)
Dative विमानायै (vimānāyai) विमानाभ्याम् (vimānābhyām) विमानाभ्यः (vimānābhyaḥ)
Ablative विमानायाः (vimānāyāḥ) विमानाभ्याम् (vimānābhyām) विमानाभ्यः (vimānābhyaḥ)
Genitive विमानायाः (vimānāyāḥ) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमानायाम् (vimānāyām) विमानयोः (vimānayoḥ) विमानासु (vimānāsu)
Neuter a-stem declension of विमान
Nom. sg. विमानम् (vimānam)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
Vocative विमान (vimāna) विमाने (vimāne) विमानानि (vimānāni)
Accusative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)

Noun[edit]

विमान (ví-māna) stemm

  1. disrespect, dishonour
Declension[edit]
Masculine a-stem declension of विमान
Nom. sg. विमानः (vimānaḥ)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानः (vimānaḥ) विमानौ (vimānau) विमानाः (vimānāḥ)
Vocative विमान (vimāna) विमानौ (vimānau) विमानाः (vimānāḥ)
Accusative विमानम् (vimānam) विमानौ (vimānau) विमानान् (vimānān)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)

Etymology 2[edit]

वि- (vi-) +‎ मान (māna, measuring).

Adjective[edit]

विमान (ví-māna)

  1. measuring out, traversing (RV., AV., MBh.)
Declension[edit]
Masculine a-stem declension of विमान
Nom. sg. विमानः (vimānaḥ)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानः (vimānaḥ) विमानौ (vimānau) विमानाः (vimānāḥ)
Vocative विमान (vimāna) विमानौ (vimānau) विमानाः (vimānāḥ)
Accusative विमानम् (vimānam) विमानौ (vimānau) विमानान् (vimānān)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)
Feminine ī-stem declension of विमान
Nom. sg. विमानी (vimānī)
Gen. sg. विमान्याः (vimānyāḥ)
Singular Dual Plural
Nominative विमानी (vimānī) विमान्यौ (vimānyau) विमान्यः (vimānyaḥ)
Vocative विमानि (vimāni) विमान्यौ (vimānyau) विमान्यः (vimānyaḥ)
Accusative विमानीम् (vimānīm) विमान्यौ (vimānyau) विमानीः (vimānīḥ)
Instrumental विमान्या (vimānyā) विमानीभ्याम् (vimānībhyām) विमानीभिः (vimānībhiḥ)
Dative विमान्यै (vimānyai) विमानीभ्याम् (vimānībhyām) विमानीभ्यः (vimānībhyaḥ)
Ablative विमान्याः (vimānyāḥ) विमानीभ्याम् (vimānībhyām) विमानीभ्यः (vimānībhyaḥ)
Genitive विमान्याः (vimānyāḥ) विमान्योः (vimānyoḥ) विमानीनाम् (vimānīnām)
Locative विमान्याम् (vimānyām) विमान्योः (vimānyoḥ) विमानीषु (vimānīṣu)
Neuter a-stem declension of विमान
Nom. sg. विमानम् (vimānam)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
Vocative विमान (vimāna) विमाने (vimāne) विमानानि (vimānāni)
Accusative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)

Noun[edit]

विमान (ví-māna) stemm or n

  1. a car or chariot of the gods, any mythical self-moving aerial car (sometimes serving as a seat or throne, sometimes self-moving and carrying its occupant through the air; other descriptions make the vimāna more like a house or palace, and one kind is said to be 7 stories high; that of रावण (rāvaṇa) was called पुष्पक (puṣpaka); the नौविमान (nau-vi-māna) [Ragh. XVO, 68] is thought to resemble a ship) (MBh., (Kāv. etc.)
    Synonym: पुष्पक (puṣpaka)
Declension[edit]
Masculine a-stem declension of विमान
Nom. sg. विमानः (vimānaḥ)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानः (vimānaḥ) विमानौ (vimānau) विमानाः (vimānāḥ)
Vocative विमान (vimāna) विमानौ (vimānau) विमानाः (vimānāḥ)
Accusative विमानम् (vimānam) विमानौ (vimānau) विमानान् (vimānān)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)
Neuter a-stem declension of विमान
Nom. sg. विमानम् (vimānam)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
Vocative विमान (vimāna) विमाने (vimāne) विमानानि (vimānāni)
Accusative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)

Noun[edit]

विमान (vímāna) stemm

  1. airplane, aircraft
  2. any car or vehicle (especially a bier) (Rājat. VII, 446)
  3. the palace of an emperor or supreme monarch (especially one with 7 stories) (MBh., Kāv. etc.)
  4. a temple or shrine of a particular form (VarBṛS.)
  5. a kind of tower (?) (R. V, 52, 8)
  6. grove (Jātakam.)
  7. ship, boat (L.)
  8. horse (L.)
Declension[edit]
Masculine a-stem declension of विमान
Nom. sg. विमानः (vimānaḥ)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानः (vimānaḥ) विमानौ (vimānau) विमानाः (vimānāḥ)
Vocative विमान (vimāna) विमानौ (vimānau) विमानाः (vimānāḥ)
Accusative विमानम् (vimānam) विमानौ (vimānau) विमानान् (vimānān)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)

Noun[edit]

विमान (ví-māna) stemn

  1. measure (RV.)
  2. extension (RV.)
  3. (medicine) the science of (right) measure or proportion (e.g. of the right relation between the humours of the body, of medicines and remedies etc.) (Car.)
Declension[edit]
Neuter a-stem declension of विमान
Nom. sg. विमानम् (vimānam)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
Vocative विमान (vimāna) विमाने (vimāne) विमानानि (vimānāni)
Accusative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)
Descendants[edit]

References[edit]