वृषभ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Marathi[edit]

Etymology[edit]

Borrowed from Sanskrit वृषभ (vṛṣabha)

Pronunciation[edit]

Noun[edit]

वृषभ (vŕṣabhm

  1. a bull (used as an epithet of various gods in the Vedas)
  2. (astrology) the zodiacal sign Taurus

See also[edit]

Zodiac signs in Marathi · राशी (rāśī) (layout · text)
मेष (meṣ) वृषभ (vŕṣabh) मिथुन (mithun) कर्क (karka)
सिंह (siuha) कन्या (kanyā) तूळ (tūḷ) वृश्चिक (vŕścik)
धनु (dhanu) मकर (makar) कुंभ (kumbha) मीन (mīn)

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *(w)r̥šabʰás, from Proto-Indo-European *wr̥sn̥-bʰó-s, from *wérsēn (male animal; manly man).

Cognate with Avestan 𐬀𐬭𐬆𐬱𐬀𐬥 (arəšan), Ancient Greek ἄρσην (ársēn), Latin verrēs. Also related to ऋषभ (ṛṣabhá), वृषन् (vṛṣan).

Pronunciation[edit]

Noun[edit]

वृषभ (vṛṣabhá) stemm

  1. a bull (used as an epithet of various gods in the Vedas)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.31.5:
      त्वमग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः।
      य आहुतिं परि वेदा वषट्कृतिमेकायुरग्रे विश आविवाससि॥
      tvamagne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ.
      ya āhutiṃ pari vedā vaṣaṭkṛtimekāyuragre viśa āvivāsasi.
      Thou, Agni, art a Bull who makes our store increase, to be invoked by him who lifts the ladle up.
      Well knowing the oblation with the hallowing word, uniting all who live, thou lightenest first our folk.
  2. the chief, most excellent or eminent, lord or best among (in later language mostly at the end of a compound, or with genitive)
  3. (astrology) the zodiacal sign Taurus
  4. a particular drug (described as a root brought from the Himalaya mountains, resembling the horn of a bull, of cooling and tonic properties, and serviceable in catarrh and consumption)

Declension[edit]

Masculine a-stem declension of वृषभ (vṛṣabhá)
Singular Dual Plural
Nominative वृषभः
vṛṣabháḥ
वृषभौ / वृषभा¹
vṛṣabhaú / vṛṣabhā́¹
वृषभाः / वृषभासः¹
vṛṣabhā́ḥ / vṛṣabhā́saḥ¹
Vocative वृषभ
vṛ́ṣabha
वृषभौ / वृषभा¹
vṛ́ṣabhau / vṛ́ṣabhā¹
वृषभाः / वृषभासः¹
vṛ́ṣabhāḥ / vṛ́ṣabhāsaḥ¹
Accusative वृषभम्
vṛṣabhám
वृषभौ / वृषभा¹
vṛṣabhaú / vṛṣabhā́¹
वृषभान्
vṛṣabhā́n
Instrumental वृषभेण
vṛṣabhéṇa
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभैः / वृषभेभिः¹
vṛṣabhaíḥ / vṛṣabhébhiḥ¹
Dative वृषभाय
vṛṣabhā́ya
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Ablative वृषभात्
vṛṣabhā́t
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Genitive वृषभस्य
vṛṣabhásya
वृषभयोः
vṛṣabháyoḥ
वृषभाणाम्
vṛṣabhā́ṇām
Locative वृषभे
vṛṣabhé
वृषभयोः
vṛṣabháyoḥ
वृषभेषु
vṛṣabhéṣu
Notes
  • ¹Vedic

Adjective[edit]

वृषभ (vṛṣabhá) stem

  1. manly, mighty, vigorous, strong
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.33.8:
      प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि।
      नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम॥
      pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutimīrayāmi.
      namasyā kalmalīkinaṃ namobhirgṛṇīmasi tveṣaṃ rudrasya nāma.
      To him the strong, great, tawny, fair-complexioned, I utter forth a mighty hymn of praises.
      We serve the brilliant God with adorations, we glorify, the splendid name of Rudra.

Declension[edit]

Masculine a-stem declension of वृषभ (vṛṣabhá)
Singular Dual Plural
Nominative वृषभः
vṛṣabháḥ
वृषभौ / वृषभा¹
vṛṣabhaú / vṛṣabhā́¹
वृषभाः / वृषभासः¹
vṛṣabhā́ḥ / vṛṣabhā́saḥ¹
Vocative वृषभ
vṛ́ṣabha
वृषभौ / वृषभा¹
vṛ́ṣabhau / vṛ́ṣabhā¹
वृषभाः / वृषभासः¹
vṛ́ṣabhāḥ / vṛ́ṣabhāsaḥ¹
Accusative वृषभम्
vṛṣabhám
वृषभौ / वृषभा¹
vṛṣabhaú / vṛṣabhā́¹
वृषभान्
vṛṣabhā́n
Instrumental वृषभेण
vṛṣabhéṇa
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभैः / वृषभेभिः¹
vṛṣabhaíḥ / vṛṣabhébhiḥ¹
Dative वृषभाय
vṛṣabhā́ya
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Ablative वृषभात्
vṛṣabhā́t
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Genitive वृषभस्य
vṛṣabhásya
वृषभयोः
vṛṣabháyoḥ
वृषभाणाम्
vṛṣabhā́ṇām
Locative वृषभे
vṛṣabhé
वृषभयोः
vṛṣabháyoḥ
वृषभेषु
vṛṣabhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वृषभा (vṛṣabhā́)
Singular Dual Plural
Nominative वृषभा
vṛṣabhā́
वृषभे
vṛṣabhé
वृषभाः
vṛṣabhā́ḥ
Vocative वृषभे
vṛ́ṣabhe
वृषभे
vṛ́ṣabhe
वृषभाः
vṛ́ṣabhāḥ
Accusative वृषभाम्
vṛṣabhā́m
वृषभे
vṛṣabhé
वृषभाः
vṛṣabhā́ḥ
Instrumental वृषभया / वृषभा¹
vṛṣabháyā / vṛṣabhā́¹
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभाभिः
vṛṣabhā́bhiḥ
Dative वृषभायै
vṛṣabhā́yai
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभाभ्यः
vṛṣabhā́bhyaḥ
Ablative वृषभायाः / वृषभायै²
vṛṣabhā́yāḥ / vṛṣabhā́yai²
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभाभ्यः
vṛṣabhā́bhyaḥ
Genitive वृषभायाः / वृषभायै²
vṛṣabhā́yāḥ / vṛṣabhā́yai²
वृषभयोः
vṛṣabháyoḥ
वृषभाणाम्
vṛṣabhā́ṇām
Locative वृषभायाम्
vṛṣabhā́yām
वृषभयोः
vṛṣabháyoḥ
वृषभासु
vṛṣabhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वृषभ (vṛṣabhá)
Singular Dual Plural
Nominative वृषभम्
vṛṣabhám
वृषभे
vṛṣabhé
वृषभाणि / वृषभा¹
vṛṣabhā́ṇi / vṛṣabhā́¹
Vocative वृषभ
vṛ́ṣabha
वृषभे
vṛ́ṣabhe
वृषभाणि / वृषभा¹
vṛ́ṣabhāṇi / vṛ́ṣabhā¹
Accusative वृषभम्
vṛṣabhám
वृषभे
vṛṣabhé
वृषभाणि / वृषभा¹
vṛṣabhā́ṇi / vṛṣabhā́¹
Instrumental वृषभेण
vṛṣabhéṇa
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभैः / वृषभेभिः¹
vṛṣabhaíḥ / vṛṣabhébhiḥ¹
Dative वृषभाय
vṛṣabhā́ya
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Ablative वृषभात्
vṛṣabhā́t
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Genitive वृषभस्य
vṛṣabhásya
वृषभयोः
vṛṣabháyoḥ
वृषभाणाम्
vṛṣabhā́ṇām
Locative वृषभे
vṛṣabhé
वृषभयोः
vṛṣabháyoḥ
वृषभेषु
vṛṣabhéṣu
Notes
  • ¹Vedic

Descendants[edit]

Proper noun[edit]

वृषभ (vṛṣabhám

  1. name of Daśadyu
  2. name of an Asura slain by Viṣṇu
  3. name of one of the sons of the 10th Manu
  4. name of a warrior
  5. name of a son of Kuśāgra
  6. name of a son of Kārtavīrya
  7. (Jainism) name of the first arhat of the present avasarpiṇī
  8. name of a mountain in girivraja
  9. (astronomy) name of the 28th muhūrta
  10. name of a river
  11. Mucuna pruriens

References[edit]