सत्त्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Noun[edit]

सत्त्र (sattrá) stemn

  1. sacrifice, sacrificial session
  2. gift, oblation, offering
  3. virtue
  4. liberality, munificence
  5. residence, house

Declension[edit]

Neuter a-stem declension of सत्त्र (sattrá)
Singular Dual Plural
Nominative सत्त्रम्
sattrám
सत्त्रे
sattré
सत्त्राणि / सत्त्रा¹
sattrā́ṇi / sattrā́¹
Vocative सत्त्र
sáttra
सत्त्रे
sáttre
सत्त्राणि / सत्त्रा¹
sáttrāṇi / sáttrā¹
Accusative सत्त्रम्
sattrám
सत्त्रे
sattré
सत्त्राणि / सत्त्रा¹
sattrā́ṇi / sattrā́¹
Instrumental सत्त्रेण
sattréṇa
सत्त्राभ्याम्
sattrā́bhyām
सत्त्रैः / सत्त्रेभिः¹
sattraíḥ / sattrébhiḥ¹
Dative सत्त्राय
sattrā́ya
सत्त्राभ्याम्
sattrā́bhyām
सत्त्रेभ्यः
sattrébhyaḥ
Ablative सत्त्रात्
sattrā́t
सत्त्राभ्याम्
sattrā́bhyām
सत्त्रेभ्यः
sattrébhyaḥ
Genitive सत्त्रस्य
sattrásya
सत्त्रयोः
sattráyoḥ
सत्त्राणाम्
sattrā́ṇām
Locative सत्त्रे
sattré
सत्त्रयोः
sattráyoḥ
सत्त्रेषु
sattréṣu
Notes
  • ¹Vedic

References[edit]