सपिण्ड

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

(sa, together) +‎ पिण्ड (piṇḍa, food offering to deceased ancestors)

Noun[edit]

सपिण्ड (sapiṇḍa) stemm

  1. deceased relative who is connected to the greater body of ancestors by the sharing of a sacrificial offering (GṛŚrS., Gaut., Mn., MBh., etc.)

Declension[edit]

Masculine a-stem declension of सपिण्ड
Nom. sg. सपिण्डः (sapiṇḍaḥ)
Gen. sg. सपिण्डस्य (sapiṇḍasya)
Singular Dual Plural
Nominative सपिण्डः (sapiṇḍaḥ) सपिण्डौ (sapiṇḍau) सपिण्डाः (sapiṇḍāḥ)
Vocative सपिण्ड (sapiṇḍa) सपिण्डौ (sapiṇḍau) सपिण्डाः (sapiṇḍāḥ)
Accusative सपिण्डम् (sapiṇḍam) सपिण्डौ (sapiṇḍau) सपिण्डान् (sapiṇḍān)
Instrumental सपिण्डेन (sapiṇḍena) सपिण्डाभ्याम् (sapiṇḍābhyām) सपिण्डैः (sapiṇḍaiḥ)
Dative सपिण्डाय (sapiṇḍāya) सपिण्डाभ्याम् (sapiṇḍābhyām) सपिण्डेभ्यः (sapiṇḍebhyaḥ)
Ablative सपिण्डात् (sapiṇḍāt) सपिण्डाभ्याम् (sapiṇḍābhyām) सपिण्डेभ्यः (sapiṇḍebhyaḥ)
Genitive सपिण्डस्य (sapiṇḍasya) सपिण्डयोः (sapiṇḍayoḥ) सपिण्डानाम् (sapiṇḍānām)
Locative सपिण्डे (sapiṇḍe) सपिण्डयोः (sapiṇḍayoḥ) सपिण्डेषु (sapiṇḍeṣu)

References[edit]