गोष्ठान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोष्ठान¦ न॰ गोः स्थानं वेदे पूर्बपदात् षत्वम्।

१ गवां स्थानेगोष्ठे।
“व्रजं गच्छ गोष्ठानम्” यजु॰

१ ।

३५ । लोकेतु गोस्थानमित्येव।
“गोष्ठं गोस्थानकम्” अमरः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोष्ठान/ गो--ष्ठान mfn. ( स्थ्)serving as an abode for cows VS. i , 25.

"https://sa.wiktionary.org/w/index.php?title=गोष्ठान&oldid=342470" इत्यस्माद् प्रतिप्राप्तम्