देवगिरि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवगिरि¦ पु॰ देवानां प्रियः गिरिः।

१ पर्वतभेदे स च[Page3678-a+ 38] भारतवर्षीयः स्वनामख्यातो गिरिः
“भारतेऽप्यस्मिन्वर्षे सरिच्छैलाः सन्ति बहवः इत्युपक्रमे
“सह्यो देवगि-रिरृष्यमुखः श्रीशैलः” भाग॰

५ ।

१९ ।

१७ उक्तेः श्रीरागस्य

२ रागिणीविशेषे स्त्री ङीप् देवगान्धारीशब्दे दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवगिरि/ देव--गिरि m. " -ddivine hill " , N. of a mountain Sus3r. Pur. (See. -पूर्व)

देवगिरि/ देव--गिरि m. N. of Daulat-abad (situated between mountains) Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Mt. a hill in भारतवर्ष. भा. V. १९. १६.

"https://sa.wiktionary.org/w/index.php?title=देवगिरि&oldid=430995" इत्यस्माद् प्रतिप्राप्तम्