गोरूप

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

गो (go, cow) +‎ रूप (rūpa, shape).

Pronunciation[edit]

Adjective[edit]

गोरूप (gorūpá) stem

  1. bovine, cow-like, cow-shaped
    • c. 1200 BCE – 1000 BCE, Atharvaveda 9.7.25:
      एतद्वै विश्वरूपं सर्वरूपं गोरूपम्
      etadvai viśvarūpaṃ sarvarūpaṃ gorūpam .
    • c. 400 BCE, Mahābhārata 13.737

Noun[edit]

गोरूप (gorūpá) stemn

  1. the shape of a cow

Declension[edit]

Neuter a-stem declension of गोरूप
Nom. sg. गोरूपम् (gorūpam)
Gen. sg. गोरूपस्य (gorūpasya)
Singular Dual Plural
Nominative गोरूपम् (gorūpam) गोरूपे (gorūpe) गोरूपानि (gorūpāni)
Vocative गोरूप (gorūpa) गोरूपे (gorūpe) गोरूपानि (gorūpāni)
Accusative गोरूपम् (gorūpam) गोरूपे (gorūpe) गोरूपानि (gorūpāni)
Instrumental गोरूपेन (gorūpena) गोरूपाभ्याम् (gorūpābhyām) गोरूपैः (gorūpaiḥ)
Dative गोरूपाय (gorūpāya) गोरूपाभ्याम् (gorūpābhyām) गोरूपेभ्यः (gorūpebhyaḥ)
Ablative गोरूपात् (gorūpāt) गोरूपाभ्याम् (gorūpābhyām) गोरूपेभ्यः (gorūpebhyaḥ)
Genitive गोरूपस्य (gorūpasya) गोरूपयोः (gorūpayoḥ) गोरूपानाम् (gorūpānām)
Locative गोरूपे (gorūpe) गोरूपयोः (gorūpayoḥ) गोरूपेषु (gorūpeṣu)

Descendants[edit]

References[edit]