तक्षति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *táṭṣati, from Proto-Indo-Iranian *táćšati, from Proto-Indo-European *tḗtḱ-ti ~ *tétḱ-n̥ti, from *tetḱ- (to create, cut). Cognate with Avestan 𐬀𐬎𐬎𐬌 𐬙𐬁𐬱𐬙𐬌 (auui tāšti). Compare also Old Armenian տաշեմ (tašem), an Iranian borrowing.

Pronunciation[edit]

Verb[edit]

तक्षति (tákṣati) third-singular present indicative (root तक्ष्, class 1, type P)

  1. to form by cutting, plane, chisel, chop
  2. to cut, split
  3. to fashion, form (out of wood etc.), make, create
  4. to form in the mind, invent
  5. to make (any one young; +double accusative), make able or prepare for (+ dative)
  6. (mathematics) to reduce by dividing
  7. to skin

Conjugation[edit]

Present: तक्षति (tákṣati), तक्षते (tákṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तक्षति
tákṣati
तक्षतः
tákṣataḥ
तक्षन्ति
tákṣanti
तक्षते
tákṣate
तक्षेते
tákṣete
तक्षन्ते
tákṣante
Second तक्षसि
tákṣasi
तक्षथः
tákṣathaḥ
तक्षथ
tákṣatha
तक्षसे
tákṣase
तक्षेथे
tákṣethe
तक्षध्वे
tákṣadhve
First तक्षामि
tákṣāmi
तक्षावः
tákṣāvaḥ
तक्षामः
tákṣāmaḥ
तक्षे
tákṣe
तक्षावहे
tákṣāvahe
तक्षामहे
tákṣāmahe
Imperative
Third तक्षतु
tákṣatu
तक्षताम्
tákṣatām
तक्षन्तु
tákṣantu
तक्षताम्
tákṣatām
तक्षेताम्
tákṣetām
तक्षन्ताम्
tákṣantām
Second तक्ष
tákṣa
तक्षतम्
tákṣatam
तक्षत
tákṣata
तक्षस्व
tákṣasva
तक्षेथाम्
tákṣethām
तक्षध्वम्
tákṣadhvam
First तक्षाणि
tákṣāṇi
तक्षाव
tákṣāva
तक्षाम
tákṣāma
तक्षै
tákṣai
तक्षावहै
tákṣāvahai
तक्षामहै
tákṣāmahai
Optative/Potential
Third तक्षेत्
tákṣet
तक्षेताम्
tákṣetām
तक्षेयुः
tákṣeyuḥ
तक्षेत
tákṣeta
तक्षेयाताम्
tákṣeyātām
तक्षेरन्
tákṣeran
Second तक्षेः
tákṣeḥ
तक्षेतम्
tákṣetam
तक्षेत
tákṣeta
तक्षेथाः
tákṣethāḥ
तक्षेयाथाम्
tákṣeyāthām
तक्षेध्वम्
tákṣedhvam
First तक्षेयम्
tákṣeyam
तक्षेव
tákṣeva
तक्षेम
tákṣema
तक्षेय
tákṣeya
तक्षेवहि
tákṣevahi
तक्षेमहि
tákṣemahi
Participles
तक्षत्
tákṣat
तक्षमाण
tákṣamāṇa
Imperfect: अतक्षत् (átakṣat), अतक्षत (átakṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतक्षत्
átakṣat
अतक्षताम्
átakṣatām
अतक्षन्
átakṣan
अतक्षत
átakṣata
अतक्षेताम्
átakṣetām
अतक्षन्त
átakṣanta
Second अतक्षः
átakṣaḥ
अतक्षतम्
átakṣatam
अतक्षत
átakṣata
अतक्षथाः
átakṣathāḥ
अतक्षेथाम्
átakṣethām
अतक्षध्वम्
átakṣadhvam
First अतक्षम्
átakṣam
अतक्षाव
átakṣāva
अतक्षाम
átakṣāma
अतक्षे
átakṣe
अतक्षावहि
átakṣāvahi
अतक्षामहि
átakṣāmahi

Related terms[edit]