धामन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *dʰáHma, from Proto-Indo-Iranian *dʰáHma, from Proto-Indo-European *dʰéh₁mn̥. Cognate with Avestan 𐬛𐬁𐬨𐬀𐬥 (dāman), Ancient Greek θέμᾰ (théma).

Pronunciation[edit]

Noun[edit]

धामन् (dhā́man) stemn

  1. abode, dwelling, house
    Synonyms: गृह (gṛhá), वास (vāsá)
  2. close family, intimate family
  3. delight, favourite
  4. state, order
  5. manner, mode, form
  6. splendour, power

Declension[edit]

Neuter an-stem declension of धामन् (dhā́man)
Singular Dual Plural
Nominative धाम
dhā́ma
धाम्नी / धामनी
dhā́mnī / dhā́manī
धामानि / धाम¹ / धामा¹
dhā́māni / dhā́ma¹ / dhā́mā¹
Vocative धामन् / धाम
dhā́man / dhā́ma
धाम्नी / धामनी
dhā́mnī / dhā́manī
धामानि / धाम¹ / धामा¹
dhā́māni / dhā́ma¹ / dhā́mā¹
Accusative धाम
dhā́ma
धाम्नी / धामनी
dhā́mnī / dhā́manī
धामानि / धाम¹ / धामा¹
dhā́māni / dhā́ma¹ / dhā́mā¹
Instrumental धाम्ना
dhā́mnā
धामभ्याम्
dhā́mabhyām
धामभिः
dhā́mabhiḥ
Dative धाम्ने
dhā́mne
धामभ्याम्
dhā́mabhyām
धामभ्यः
dhā́mabhyaḥ
Ablative धाम्नः
dhā́mnaḥ
धामभ्याम्
dhā́mabhyām
धामभ्यः
dhā́mabhyaḥ
Genitive धाम्नः
dhā́mnaḥ
धाम्नोः
dhā́mnoḥ
धाम्नाम्
dhā́mnām
Locative धाम्नि / धामनि / धामन्¹
dhā́mni / dhā́mani / dhā́man¹
धाम्नोः
dhā́mnoḥ
धामसु
dhā́masu
Notes
  • ¹Vedic

Descendants[edit]

  • Punjabi: ਧਾਮ (dhām)

References[edit]