प्रशान्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of प्र- (pra-, pro-) +‎ शान्त (śāntá, calm)

Pronunciation[edit]

Declension[edit]

Masculine a-stem declension of प्रशान्त (praśāntá)
Singular Dual Plural
Nominative प्रशान्तः
praśāntáḥ
प्रशान्तौ / प्रशान्ता¹
praśāntaú / praśāntā́¹
प्रशान्ताः / प्रशान्तासः¹
praśāntā́ḥ / praśāntā́saḥ¹
Vocative प्रशान्त
práśānta
प्रशान्तौ / प्रशान्ता¹
práśāntau / práśāntā¹
प्रशान्ताः / प्रशान्तासः¹
práśāntāḥ / práśāntāsaḥ¹
Accusative प्रशान्तम्
praśāntám
प्रशान्तौ / प्रशान्ता¹
praśāntaú / praśāntā́¹
प्रशान्तान्
praśāntā́n
Instrumental प्रशान्तेन
praśānténa
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्तैः / प्रशान्तेभिः¹
praśāntaíḥ / praśāntébhiḥ¹
Dative प्रशान्ताय
praśāntā́ya
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्तेभ्यः
praśāntébhyaḥ
Ablative प्रशान्तात्
praśāntā́t
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्तेभ्यः
praśāntébhyaḥ
Genitive प्रशान्तस्य
praśāntásya
प्रशान्तयोः
praśāntáyoḥ
प्रशान्तानाम्
praśāntā́nām
Locative प्रशान्ते
praśānté
प्रशान्तयोः
praśāntáyoḥ
प्रशान्तेषु
praśāntéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रशान्ता (praśāntā́)
Singular Dual Plural
Nominative प्रशान्ता
praśāntā́
प्रशान्ते
praśānté
प्रशान्ताः
praśāntā́ḥ
Vocative प्रशान्ते
práśānte
प्रशान्ते
práśānte
प्रशान्ताः
práśāntāḥ
Accusative प्रशान्ताम्
praśāntā́m
प्रशान्ते
praśānté
प्रशान्ताः
praśāntā́ḥ
Instrumental प्रशान्तया / प्रशान्ता¹
praśāntáyā / praśāntā́¹
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्ताभिः
praśāntā́bhiḥ
Dative प्रशान्तायै
praśāntā́yai
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्ताभ्यः
praśāntā́bhyaḥ
Ablative प्रशान्तायाः / प्रशान्तायै²
praśāntā́yāḥ / praśāntā́yai²
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्ताभ्यः
praśāntā́bhyaḥ
Genitive प्रशान्तायाः / प्रशान्तायै²
praśāntā́yāḥ / praśāntā́yai²
प्रशान्तयोः
praśāntáyoḥ
प्रशान्तानाम्
praśāntā́nām
Locative प्रशान्तायाम्
praśāntā́yām
प्रशान्तयोः
praśāntáyoḥ
प्रशान्तासु
praśāntā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रशान्त (praśāntá)
Singular Dual Plural
Nominative प्रशान्तम्
praśāntám
प्रशान्ते
praśānté
प्रशान्तानि / प्रशान्ता¹
praśāntā́ni / praśāntā́¹
Vocative प्रशान्त
práśānta
प्रशान्ते
práśānte
प्रशान्तानि / प्रशान्ता¹
práśāntāni / práśāntā¹
Accusative प्रशान्तम्
praśāntám
प्रशान्ते
praśānté
प्रशान्तानि / प्रशान्ता¹
praśāntā́ni / praśāntā́¹
Instrumental प्रशान्तेन
praśānténa
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्तैः / प्रशान्तेभिः¹
praśāntaíḥ / praśāntébhiḥ¹
Dative प्रशान्ताय
praśāntā́ya
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्तेभ्यः
praśāntébhyaḥ
Ablative प्रशान्तात्
praśāntā́t
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्तेभ्यः
praśāntébhyaḥ
Genitive प्रशान्तस्य
praśāntásya
प्रशान्तयोः
praśāntáyoḥ
प्रशान्तानाम्
praśāntā́nām
Locative प्रशान्ते
praśānté
प्रशान्तयोः
praśāntáyoḥ
प्रशान्तेषु
praśāntéṣu
Notes
  • ¹Vedic