प्रहार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit प्रहार (prahāra).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /pɾə.ɦɑːɾ/, [pɾɐ.ɦäːɾ]

Noun[edit]

प्रहार (prahārm (Urdu spelling پرہار)

  1. assault, attack
    Synonyms: वार (vār), आक्रमण (ākramaṇ), हमला (hamlā), धावा (dhāvā), चढ़ाई (caṛhāī)
    सेना ने दुशमन पर कई प्रहार किये।
    senā ne duśman par kaī prahār kiye.
    The army conducted many attacks on the enemy.

Declension[edit]

Derived terms[edit]

Further reading[edit]

Sanskrit[edit]

Alternative forms[edit]

Noun[edit]

प्रहार (prahāra) stemm

  1. attack, hit

Declension[edit]

Masculine a-stem declension of प्रहार (prahāra)
Singular Dual Plural
Nominative प्रहारः
prahāraḥ
प्रहारौ / प्रहारा¹
prahārau / prahārā¹
प्रहाराः / प्रहारासः¹
prahārāḥ / prahārāsaḥ¹
Vocative प्रहार
prahāra
प्रहारौ / प्रहारा¹
prahārau / prahārā¹
प्रहाराः / प्रहारासः¹
prahārāḥ / prahārāsaḥ¹
Accusative प्रहारम्
prahāram
प्रहारौ / प्रहारा¹
prahārau / prahārā¹
प्रहारान्
prahārān
Instrumental प्रहारेण
prahāreṇa
प्रहाराभ्याम्
prahārābhyām
प्रहारैः / प्रहारेभिः¹
prahāraiḥ / prahārebhiḥ¹
Dative प्रहाराय
prahārāya
प्रहाराभ्याम्
prahārābhyām
प्रहारेभ्यः
prahārebhyaḥ
Ablative प्रहारात्
prahārāt
प्रहाराभ्याम्
prahārābhyām
प्रहारेभ्यः
prahārebhyaḥ
Genitive प्रहारस्य
prahārasya
प्रहारयोः
prahārayoḥ
प्रहाराणाम्
prahārāṇām
Locative प्रहारे
prahāre
प्रहारयोः
prahārayoḥ
प्रहारेषु
prahāreṣu
Notes
  • ¹Vedic