बुध्न

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *bʰudʰnás (bottom), from Proto-Indo-European *bʰudʰ-nó-s (bottom).

Cognate with Avestan 𐬠𐬏𐬥𐬀 (būna), Persian بن (bon, bottom), Ancient Greek πυθμήν (puthmḗn, bottom), Latin fundus (bottom), Old English botm, bodan (whence English bottom).

Pronunciation[edit]

Noun[edit]

बुध्न (budhná) stemm or n

  1. bottom, ground, base, depth, lowest part of anything (as the root of a tree etc.)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.17.14:
      आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ ॥
      ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau .
      The black undulating cloud sprinkles water on him, in this mid-air's depth, at the base of darkness
    • c. 1200 BCE – 1000 BCE, Atharvaveda

Declension[edit]

Masculine a-stem declension of बुध्न (budhná)
Singular Dual Plural
Nominative बुध्नः
budhnáḥ
बुध्नौ / बुध्ना¹
budhnaú / budhnā́¹
बुध्नाः / बुध्नासः¹
budhnā́ḥ / budhnā́saḥ¹
Vocative बुध्न
búdhna
बुध्नौ / बुध्ना¹
búdhnau / búdhnā¹
बुध्नाः / बुध्नासः¹
búdhnāḥ / búdhnāsaḥ¹
Accusative बुध्नम्
budhnám
बुध्नौ / बुध्ना¹
budhnaú / budhnā́¹
बुध्नान्
budhnā́n
Instrumental बुध्नेन
budhnéna
बुध्नाभ्याम्
budhnā́bhyām
बुध्नैः / बुध्नेभिः¹
budhnaíḥ / budhnébhiḥ¹
Dative बुध्नाय
budhnā́ya
बुध्नाभ्याम्
budhnā́bhyām
बुध्नेभ्यः
budhnébhyaḥ
Ablative बुध्नात्
budhnā́t
बुध्नाभ्याम्
budhnā́bhyām
बुध्नेभ्यः
budhnébhyaḥ
Genitive बुध्नस्य
budhnásya
बुध्नयोः
budhnáyoḥ
बुध्नानाम्
budhnā́nām
Locative बुध्ने
budhné
बुध्नयोः
budhnáyoḥ
बुध्नेषु
budhnéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of बुध्न (budhná)
Singular Dual Plural
Nominative बुध्नम्
budhnám
बुध्ने
budhné
बुध्नानि / बुध्ना¹
budhnā́ni / budhnā́¹
Vocative बुध्न
búdhna
बुध्ने
búdhne
बुध्नानि / बुध्ना¹
búdhnāni / búdhnā¹
Accusative बुध्नम्
budhnám
बुध्ने
budhné
बुध्नानि / बुध्ना¹
budhnā́ni / budhnā́¹
Instrumental बुध्नेन
budhnéna
बुध्नाभ्याम्
budhnā́bhyām
बुध्नैः / बुध्नेभिः¹
budhnaíḥ / budhnébhiḥ¹
Dative बुध्नाय
budhnā́ya
बुध्नाभ्याम्
budhnā́bhyām
बुध्नेभ्यः
budhnébhyaḥ
Ablative बुध्नात्
budhnā́t
बुध्नाभ्याम्
budhnā́bhyām
बुध्नेभ्यः
budhnébhyaḥ
Genitive बुध्नस्य
budhnásya
बुध्नयोः
budhnáyoḥ
बुध्नानाम्
budhnā́nām
Locative बुध्ने
budhné
बुध्नयोः
budhnáyoḥ
बुध्नेषु
budhnéṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

  • Gujarati: બૂધું (būdhũ)
  • Telugu: బుధ్నము (budhnamu)

Proper noun[edit]

बुध्न (budhná)

  1. name of a son of the 14th Manu (VP.)

Declension[edit]

Masculine a-stem declension of बुध्न (budhná)
Singular Dual Plural
Nominative बुध्नः
budhnáḥ
बुध्नौ / बुध्ना¹
budhnaú / budhnā́¹
बुध्नाः / बुध्नासः¹
budhnā́ḥ / budhnā́saḥ¹
Vocative बुध्न
búdhna
बुध्नौ / बुध्ना¹
búdhnau / búdhnā¹
बुध्नाः / बुध्नासः¹
búdhnāḥ / búdhnāsaḥ¹
Accusative बुध्नम्
budhnám
बुध्नौ / बुध्ना¹
budhnaú / budhnā́¹
बुध्नान्
budhnā́n
Instrumental बुध्नेन
budhnéna
बुध्नाभ्याम्
budhnā́bhyām
बुध्नैः / बुध्नेभिः¹
budhnaíḥ / budhnébhiḥ¹
Dative बुध्नाय
budhnā́ya
बुध्नाभ्याम्
budhnā́bhyām
बुध्नेभ्यः
budhnébhyaḥ
Ablative बुध्नात्
budhnā́t
बुध्नाभ्याम्
budhnā́bhyām
बुध्नेभ्यः
budhnébhyaḥ
Genitive बुध्नस्य
budhnásya
बुध्नयोः
budhnáyoḥ
बुध्नानाम्
budhnā́nām
Locative बुध्ने
budhné
बुध्नयोः
budhnáyoḥ
बुध्नेषु
budhnéṣu
Notes
  • ¹Vedic

Adjective[edit]

बुध्न (budhná)

  1. Alternative form of बुध्न्य (budhnyá)

Declension[edit]

Masculine a-stem declension of बुध्न
Nom. sg. बुध्नः (budhnaḥ)
Gen. sg. बुध्नस्य (budhnasya)
Singular Dual Plural
Nominative बुध्नः (budhnaḥ) बुध्नौ (budhnau) बुध्नाः (budhnāḥ)
Vocative बुध्न (budhna) बुध्नौ (budhnau) बुध्नाः (budhnāḥ)
Accusative बुध्नम् (budhnam) बुध्नौ (budhnau) बुध्नान् (budhnān)
Instrumental बुध्नेन (budhnena) बुध्नाभ्याम् (budhnābhyām) बुध्नैः (budhnaiḥ)
Dative बुध्नाय (budhnāya) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
Ablative बुध्नात् (budhnāt) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
Genitive बुध्नस्य (budhnasya) बुध्नयोः (budhnayoḥ) बुध्नानाम् (budhnānām)
Locative बुध्ने (budhne) बुध्नयोः (budhnayoḥ) बुध्नेषु (budhneṣu)
Feminine ā-stem declension of बुध्न
Nom. sg. बुध्ना (budhnā)
Gen. sg. बुध्नायाः (budhnāyāḥ)
Singular Dual Plural
Nominative बुध्ना (budhnā) बुध्ने (budhne) बुध्नाः (budhnāḥ)
Vocative बुध्ने (budhne) बुध्ने (budhne) बुध्नाः (budhnāḥ)
Accusative बुध्नाम् (budhnām) बुध्ने (budhne) बुध्नाः (budhnāḥ)
Instrumental बुध्नया (budhnayā) बुध्नाभ्याम् (budhnābhyām) बुध्नाभिः (budhnābhiḥ)
Dative बुध्नायै (budhnāyai) बुध्नाभ्याम् (budhnābhyām) बुध्नाभ्यः (budhnābhyaḥ)
Ablative बुध्नायाः (budhnāyāḥ) बुध्नाभ्याम् (budhnābhyām) बुध्नाभ्यः (budhnābhyaḥ)
Genitive बुध्नायाः (budhnāyāḥ) बुध्नयोः (budhnayoḥ) बुध्नानाम् (budhnānām)
Locative बुध्नायाम् (budhnāyām) बुध्नयोः (budhnayoḥ) बुध्नासु (budhnāsu)
Neuter a-stem declension of बुध्न
Nom. sg. बुध्नम् (budhnam)
Gen. sg. बुध्नस्य (budhnasya)
Singular Dual Plural
Nominative बुध्नम् (budhnam) बुध्ने (budhne) बुध्नानि (budhnāni)
Vocative बुध्न (budhna) बुध्ने (budhne) बुध्नानि (budhnāni)
Accusative बुध्नम् (budhnam) बुध्ने (budhne) बुध्नानि (budhnāni)
Instrumental बुध्नेन (budhnena) बुध्नाभ्याम् (budhnābhyām) बुध्नैः (budhnaiḥ)
Dative बुध्नाय (budhnāya) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
Ablative बुध्नात् (budhnāt) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
Genitive बुध्नस्य (budhnasya) बुध्नयोः (budhnayoḥ) बुध्नानाम् (budhnānām)
Locative बुध्ने (budhne) बुध्नयोः (budhnayoḥ) बुध्नेषु (budhneṣu)

References[edit]