भनति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *bʰánati, from Proto-Indo-Iranian *bʰánati, from Proto-Indo-European *bʰn̥h₂-é-ti, innovative nasal-infixed zero-grade thematic present *bʰeh₂- (to speak). Cognate with Ancient Greek φημί (phēmí, speak), φάτις (phátis, rumour, news, speech), φάσις (phásis, speech, announcement), φωνή (phōnḗ, voice), Latin fārī (speak, talk; say), fama (news; fame), fabula (story, tale, fable), Old Church Slavonic баяти (bajati, tell, narrate) and баснь (basnĭ, fable), Russian баять (bajatʹ) and басня (basnja), Old English bannan (whence English ban).

Pronunciation[edit]

Verb[edit]

भनति (bhánati) third-singular present indicative (root भन्, class 1, type P) (Vedic)

  1. to sound, resound, call aloud, speak, declare
    Synonyms: भाषते (bhā́ṣate), वदति (vadati)
    जनिः जपानम् भनतिjániḥ japānam bhánati.The woman speaks Japanese.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.11.3:
      धन्या चिद्धि त्वे धिषणा वष्टि प्र देवाञ्जन्म गृणते यजध्यै।
      वेपिष्ठो अङ्गिरसां यद्ध विप्रो मधु च्छन्दो भनति रेभ इष्टौ॥
      dhanyā ciddhi tve dhiṣaṇā vaṣṭi pra devāñjanma gṛṇate yajadhyai.
      vepiṣṭho aṅgirasāṃ yaddha vipro madhu cchando bhanati rebha iṣṭau.
      For even the blessed longing that is in thee would bring the Gods down to the singer's worship,
      When the Aṅgirases' sagest Sage, the Poet, sings the sweet measure at the solemn service.

Conjugation[edit]

Present: भनति (bhánati), भनते (bhánate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भनति
bhánati
भनतः
bhánataḥ
भनन्ति
bhánanti
भनते
bhánate
भनेते
bhánete
भनन्ते
bhánante
Second भनसि
bhánasi
भनथः
bhánathaḥ
भनथ
bhánatha
भनसे
bhánase
भनेथे
bhánethe
भनध्वे
bhánadhve
First भनामि
bhánāmi
भनावः
bhánāvaḥ
भनामः
bhánāmaḥ
भने
bháne
भनावहे
bhánāvahe
भनामहे
bhánāmahe
Imperative
Third भनतु
bhánatu
भनताम्
bhánatām
भनन्तु
bhánantu
भनताम्
bhánatām
भनेताम्
bhánetām
भनन्ताम्
bhánantām
Second भन
bhána
भनतम्
bhánatam
भनत
bhánata
भनस्व
bhánasva
भनेथाम्
bhánethām
भनध्वम्
bhánadhvam
First भनानि
bhánāni
भनाव
bhánāva
भनाम
bhánāma
भनै
bhánai
भनावहै
bhánāvahai
भनामहै
bhánāmahai
Optative/Potential
Third भनेत्
bhánet
भनेताम्
bhánetām
भनेयुः
bháneyuḥ
भनेत
bháneta
भनेयाताम्
bháneyātām
भनेरन्
bháneran
Second भनेः
bháneḥ
भनेतम्
bhánetam
भनेत
bháneta
भनेथाः
bhánethāḥ
भनेयाथाम्
bháneyāthām
भनेध्वम्
bhánedhvam
First भनेयम्
bháneyam
भनेव
bháneva
भनेम
bhánema
भनेय
bháneya
भनेवहि
bhánevahi
भनेमहि
bhánemahi
Participles
भनत्
bhánat
भनमान
bhánamāna
Imperfect: अभनत् (ábhanat), अभनत (ábhanata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभनत्
ábhanat
अभनताम्
ábhanatām
अभनन्
ábhanan
अभनत
ábhanata
अभनेताम्
ábhanetām
अभनन्त
ábhananta
Second अभनः
ábhanaḥ
अभनतम्
ábhanatam
अभनत
ábhanata
अभनथाः
ábhanathāḥ
अभनेथाम्
ábhanethām
अभनध्वम्
ábhanadhvam
First अभनम्
ábhanam
अभनाव
ábhanāva
अभनाम
ábhanāma
अभने
ábhane
अभनावहि
ábhanāvahi
अभनामहि
ábhanāmahi

Descendants[edit]

References[edit]