भवति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Verb[edit]

भवति (root bhū, first conjugation)

  1. Devanagari script form of bhavati (“to become”)

Conjugation[edit]

  • Present active participle: भवन्त् (bhavant), which see for forms and usage
  • Present middle participle: भवमान (bhavamāna), which see for forms and usage
  • Past participle: भूत (bhūta), which see for forms and usage

Adjective[edit]

भवति (bhavati)

  1. Devanagari script form of bhavati, which is masculine/neuter locative singular of भवन्त् (bhavant), present participle of the verb above

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From Proto-Indo-Iranian *bʰáwHati, from Proto-Indo-European *bʰéwH-e-ti, an innovated verb stem derived from *bʰuH- (to appear, become, rise up).

Cognate with Ancient Greek φύω (phúō), Avestan 𐬠𐬎 (bu), Latin fuī, Old English bēon (whence English be).

Pronunciation[edit]

Verb[edit]

भवति (bhávati) third-singular present indicative (root भू, class 1, type P)

  1. to become; be
    Synonym: अस्ति (asti)
    संस्कृते त्रीणि वचनानि भवन्ति
    saṃskṛte trīṇi vacanāni bhavanti.
    There are three grammatical numbers in Sanskrit.
  2. to happen
  3. to constitute

Conjugation[edit]

Present: भवति (bhávati), भवते (bhávate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भवति
bhávati
भवतः
bhávataḥ
भवन्ति
bhávanti
भवते
bhávate
भवेते
bhávete
भवन्ते
bhávante
Second भवसि
bhávasi
भवथः
bhávathaḥ
भवथ
bhávatha
भवसे
bhávase
भवेथे
bhávethe
भवध्वे
bhávadhve
First भवामि
bhávāmi
भवावः
bhávāvaḥ
भवामः
bhávāmaḥ
भवे
bháve
भवावहे
bhávāvahe
भवामहे
bhávāmahe
Imperative
Third भवतु
bhávatu
भवताम्
bhávatām
भवन्तु
bhávantu
भवताम्
bhávatām
भवेताम्
bhávetām
भवन्ताम्
bhávantām
Second भव
bháva
भवतम्
bhávatam
भवत
bhávata
भवस्व
bhávasva
भवेथाम्
bhávethām
भवध्वम्
bhávadhvam
First भवानि
bhávāni
भवाव
bhávāva
भवाम
bhávāma
भवै
bhávai
भवावहै
bhávāvahai
भवामहै
bhávāmahai
Optative/Potential
Third भवेत्
bhávet
भवेताम्
bhávetām
भवेयुः
bháveyuḥ
भवेत
bháveta
भवेयाताम्
bháveyātām
भवेरन्
bháveran
Second भवेः
bháveḥ
भवेतम्
bhávetam
भवेत
bháveta
भवेथाः
bhávethāḥ
भवेयाथाम्
bháveyāthām
भवेध्वम्
bhávedhvam
First भवेयम्
bháveyam
भवेव
bháveva
भवेम
bhávema
भवेय
bháveya
भवेवहि
bhávevahi
भवेमहि
bhávemahi
Participles
भवत्
bhávat
भवमान
bhávamāna
Imperfect: अभवत् (ábhavat), अभवत (ábhavata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभवत्
ábhavat
अभवताम्
ábhavatām
अभवन्
ábhavan
अभवत
ábhavata
अभवेताम्
ábhavetām
अभवन्त
ábhavanta
Second अभवः
ábhavaḥ
अभवतम्
ábhavatam
अभवत
ábhavata
अभवथाः
ábhavathāḥ
अभवेथाम्
ábhavethām
अभवध्वम्
ábhavadhvam
First अभवम्
ábhavam
अभवाव
ábhavāva
अभवाम
ábhavāma
अभवे
ábhave
अभवावहि
ábhavāvahi
अभवामहि
ábhavāmahi

Descendants[edit]