राजन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Noun[edit]

राजन् m

  1. Devanagari script form of rājan ("king")

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *h₃rḗǵ-ō. Cognate with Latin rēx (king), Welsh rhi. Also compare राज् (rāj, king).

Pronunciation[edit]

Noun[edit]

राजन् (rā́jan) stemm

  1. a king, sovereign, prince, chief
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.36.4:
      स रायस्खामुप सृजा गृणानः पुरुश्चन्द्रस्य त्वमिन्द्र वस्वः ।
      पतिर्बभूथासमो जनानामेको विश्वस्य भुवनस्य राजा
      sa rāyaskhāmupa sṛjā gṛṇānaḥ puruścandrasya tvamindra vasvaḥ .
      patirbabhūthāsamo janānāmeko viśvasya bhuvanasya rājā .
      Lauded by us, let flow the spring, O Indra, of excellent and brightly-shining riches.
      For thou art Lord of men, without an equal: of all the world thou art the only King.

Declension[edit]

Masculine an-stem declension of राजन् (rā́jan)
Singular Dual Plural
Nominative राजा
rā́jā
राजानौ / राजाना¹
rā́jānau / rā́jānā¹
राजानः
rā́jānaḥ
Vocative राजन्
rā́jan
राजानौ / राजाना¹
rā́jānau / rā́jānā¹
राजानः
rā́jānaḥ
Accusative राजानम्
rā́jānam
राजानौ / राजाना¹
rā́jānau / rā́jānā¹
राज्ञः
rā́jñaḥ
Instrumental राज्ञा
rā́jñā
राजभ्याम्
rā́jabhyām
राजभिः
rā́jabhiḥ
Dative राज्ञे
rā́jñe
राजभ्याम्
rā́jabhyām
राजभ्यः
rā́jabhyaḥ
Ablative राज्ञः
rā́jñaḥ
राजभ्याम्
rā́jabhyām
राजभ्यः
rā́jabhyaḥ
Genitive राज्ञः
rā́jñaḥ
राज्ञोः
rā́jñoḥ
राज्ञाम्
rā́jñām
Locative राज्ञि / राजनि / राजन्¹
rā́jñi / rā́jani / rā́jan¹
राज्ञोः
rā́jñoḥ
राजसु
rā́jasu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]