शर्मन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *śárma, from Proto-Indo-Iranian *ćárma, from Proto-Indo-European *ḱél-mn̥, from *ḱel- (to cover). Cognate with Old English helma (whence English helm).

Pronunciation[edit]

Adjective[edit]

शर्मन् (śárman) stem

  1. happy, prosperous (W.)

Declension[edit]

Masculine an-stem declension of शर्मन् (śárman)
Singular Dual Plural
Nominative शर्मा
śármā
शर्माणौ / शर्माणा¹
śármāṇau / śármāṇā¹
शर्माणः
śármāṇaḥ
Vocative शर्मन्
śárman
शर्माणौ / शर्माणा¹
śármāṇau / śármāṇā¹
शर्माणः
śármāṇaḥ
Accusative शर्माणम्
śármāṇam
शर्माणौ / शर्माणा¹
śármāṇau / śármāṇā¹
शर्मणः
śármaṇaḥ
Instrumental शर्मणा
śármaṇā
शर्मभ्याम्
śármabhyām
शर्मभिः
śármabhiḥ
Dative शर्मणे
śármaṇe
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Ablative शर्मणः
śármaṇaḥ
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Genitive शर्मणः
śármaṇaḥ
शर्मणोः
śármaṇoḥ
शर्मणाम्
śármaṇām
Locative शर्मणि / शर्मन्¹
śármaṇi / śárman¹
शर्मणोः
śármaṇoḥ
शर्मसु
śármasu
Notes
  • ¹Vedic
Feminine an-stem declension of शर्मन् (śárman)
Singular Dual Plural
Nominative शर्म
śárma
शर्मणी
śármaṇī
शर्माणि / शर्म¹ / शर्मा¹
śármāṇi / śárma¹ / śármā¹
Vocative शर्मन् / शर्म
śárman / śárma
शर्मणी
śármaṇī
शर्माणि / शर्म¹ / शर्मा¹
śármāṇi / śárma¹ / śármā¹
Accusative शर्म
śárma
शर्मणी
śármaṇī
शर्माणि / शर्म¹ / शर्मा¹
śármāṇi / śárma¹ / śármā¹
Instrumental शर्मणा
śármaṇā
शर्मभ्याम्
śármabhyām
शर्मभिः
śármabhiḥ
Dative शर्मणे
śármaṇe
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Ablative शर्मणः
śármaṇaḥ
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Genitive शर्मणः
śármaṇaḥ
शर्मणोः
śármaṇoḥ
शर्मणाम्
śármaṇām
Locative शर्मणि / शर्मन्¹
śármaṇi / śárman¹
शर्मणोः
śármaṇoḥ
शर्मसु
śármasu
Notes
  • ¹Vedic
Neuter an-stem declension of शर्मन् (śárman)
Singular Dual Plural
Nominative शर्म
śárma
शर्मणी
śármaṇī
शर्माणि / शर्म¹ / शर्मा¹
śármāṇi / śárma¹ / śármā¹
Vocative शर्मन् / शर्म
śárman / śárma
शर्मणी
śármaṇī
शर्माणि / शर्म¹ / शर्मा¹
śármāṇi / śárma¹ / śármā¹
Accusative शर्म
śárma
शर्मणी
śármaṇī
शर्माणि / शर्म¹ / शर्मा¹
śármāṇi / śárma¹ / śármā¹
Instrumental शर्मणा
śármaṇā
शर्मभ्याम्
śármabhyām
शर्मभिः
śármabhiḥ
Dative शर्मणे
śármaṇe
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Ablative शर्मणः
śármaṇaḥ
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Genitive शर्मणः
śármaṇaḥ
शर्मणोः
śármaṇoḥ
शर्मणाम्
śármaṇām
Locative शर्मणि / शर्मन्¹
śármaṇi / śárman¹
शर्मणोः
śármaṇoḥ
शर्मसु
śármasu
Notes
  • ¹Vedic

Noun[edit]

शर्मन् (śárman) stemn

  1. shelter, safety (RV., etc.)
  2. house (Naigh.)
  3. joy, happiness, bliss (as frequently used as suffix to names of Brahmans) (Yājñ., MBh., Kāv., etc.)
  4. equal to वाच् (vāc, voice) (AitBr.)
  5. equal to शर्व (śarva) (Kauś.)
  6. name of some particular formulas (VarYogay.)

Declension[edit]

Neuter an-stem declension of शर्मन् (śárman)
Singular Dual Plural
Nominative शर्म
śárma
शर्मणी
śármaṇī
शर्माणि / शर्म¹ / शर्मा¹
śármāṇi / śárma¹ / śármā¹
Vocative शर्मन् / शर्म
śárman / śárma
शर्मणी
śármaṇī
शर्माणि / शर्म¹ / शर्मा¹
śármāṇi / śárma¹ / śármā¹
Accusative शर्म
śárma
शर्मणी
śármaṇī
शर्माणि / शर्म¹ / शर्मा¹
śármāṇi / śárma¹ / śármā¹
Instrumental शर्मणा
śármaṇā
शर्मभ्याम्
śármabhyām
शर्मभिः
śármabhiḥ
Dative शर्मणे
śármaṇe
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Ablative शर्मणः
śármaṇaḥ
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Genitive शर्मणः
śármaṇaḥ
शर्मणोः
śármaṇoḥ
शर्मणाम्
śármaṇām
Locative शर्मणि / शर्मन्¹
śármaṇi / śárman¹
शर्मणोः
śármaṇoḥ
शर्मसु
śármasu
Notes
  • ¹Vedic

References[edit]

  • Monier Williams (1899) “शर्मन्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1058/2.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 620