सहोदर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit सहोदर (sahodara), from सह- (saha-, together) + उदर (udara, womb).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sə.ɦoː.d̪əɾ/, [sɐ.ɦoː.d̪ɐɾ]

Noun[edit]

सहोदर (sahodarm (Urdu spelling سہودر)

  1. sibling
    Hyponyms: भाई (bhāī), बहन (bahan)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Tatpuruṣa compound of सह (saha) +‎ उदर (udara)

Pronunciation[edit]

Noun[edit]

सहोदर (sahodara) stemm (masculine)

  1. sibling, brother

Declension[edit]

Masculine a-stem declension of सहोदर (sahodara)
Singular Dual Plural
Nominative सहोदरः
sahodaraḥ
सहोदरौ / सहोदरा¹
sahodarau / sahodarā¹
सहोदराः / सहोदरासः¹
sahodarāḥ / sahodarāsaḥ¹
Vocative सहोदर
sahodara
सहोदरौ / सहोदरा¹
sahodarau / sahodarā¹
सहोदराः / सहोदरासः¹
sahodarāḥ / sahodarāsaḥ¹
Accusative सहोदरम्
sahodaram
सहोदरौ / सहोदरा¹
sahodarau / sahodarā¹
सहोदरान्
sahodarān
Instrumental सहोदरेण
sahodareṇa
सहोदराभ्याम्
sahodarābhyām
सहोदरैः / सहोदरेभिः¹
sahodaraiḥ / sahodarebhiḥ¹
Dative सहोदराय
sahodarāya
सहोदराभ्याम्
sahodarābhyām
सहोदरेभ्यः
sahodarebhyaḥ
Ablative सहोदरात्
sahodarāt
सहोदराभ्याम्
sahodarābhyām
सहोदरेभ्यः
sahodarebhyaḥ
Genitive सहोदरस्य
sahodarasya
सहोदरयोः
sahodarayoḥ
सहोदराणाम्
sahodarāṇām
Locative सहोदरे
sahodare
सहोदरयोः
sahodarayoḥ
सहोदरेषु
sahodareṣu
Notes
  • ¹Vedic

Adjective[edit]

सहोदर (sahodara) stem

  1. co-uterine, from the same womb

Declension[edit]

Masculine a-stem declension of सहोदर (sahodara)
Singular Dual Plural
Nominative सहोदरः
sahodaraḥ
सहोदरौ / सहोदरा¹
sahodarau / sahodarā¹
सहोदराः / सहोदरासः¹
sahodarāḥ / sahodarāsaḥ¹
Vocative सहोदर
sahodara
सहोदरौ / सहोदरा¹
sahodarau / sahodarā¹
सहोदराः / सहोदरासः¹
sahodarāḥ / sahodarāsaḥ¹
Accusative सहोदरम्
sahodaram
सहोदरौ / सहोदरा¹
sahodarau / sahodarā¹
सहोदरान्
sahodarān
Instrumental सहोदरेण
sahodareṇa
सहोदराभ्याम्
sahodarābhyām
सहोदरैः / सहोदरेभिः¹
sahodaraiḥ / sahodarebhiḥ¹
Dative सहोदराय
sahodarāya
सहोदराभ्याम्
sahodarābhyām
सहोदरेभ्यः
sahodarebhyaḥ
Ablative सहोदरात्
sahodarāt
सहोदराभ्याम्
sahodarābhyām
सहोदरेभ्यः
sahodarebhyaḥ
Genitive सहोदरस्य
sahodarasya
सहोदरयोः
sahodarayoḥ
सहोदराणाम्
sahodarāṇām
Locative सहोदरे
sahodare
सहोदरयोः
sahodarayoḥ
सहोदरेषु
sahodareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सहोदरा (sahodarā)
Singular Dual Plural
Nominative सहोदरा
sahodarā
सहोदरे
sahodare
सहोदराः
sahodarāḥ
Vocative सहोदरे
sahodare
सहोदरे
sahodare
सहोदराः
sahodarāḥ
Accusative सहोदराम्
sahodarām
सहोदरे
sahodare
सहोदराः
sahodarāḥ
Instrumental सहोदरया / सहोदरा¹
sahodarayā / sahodarā¹
सहोदराभ्याम्
sahodarābhyām
सहोदराभिः
sahodarābhiḥ
Dative सहोदरायै
sahodarāyai
सहोदराभ्याम्
sahodarābhyām
सहोदराभ्यः
sahodarābhyaḥ
Ablative सहोदरायाः / सहोदरायै²
sahodarāyāḥ / sahodarāyai²
सहोदराभ्याम्
sahodarābhyām
सहोदराभ्यः
sahodarābhyaḥ
Genitive सहोदरायाः / सहोदरायै²
sahodarāyāḥ / sahodarāyai²
सहोदरयोः
sahodarayoḥ
सहोदराणाम्
sahodarāṇām
Locative सहोदरायाम्
sahodarāyām
सहोदरयोः
sahodarayoḥ
सहोदरासु
sahodarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of सहोदरी (sahodarī)
Singular Dual Plural
Nominative सहोदरी
sahodarī
सहोदर्यौ / सहोदरी¹
sahodaryau / sahodarī¹
सहोदर्यः / सहोदरीः¹
sahodaryaḥ / sahodarīḥ¹
Vocative सहोदरि
sahodari
सहोदर्यौ / सहोदरी¹
sahodaryau / sahodarī¹
सहोदर्यः / सहोदरीः¹
sahodaryaḥ / sahodarīḥ¹
Accusative सहोदरीम्
sahodarīm
सहोदर्यौ / सहोदरी¹
sahodaryau / sahodarī¹
सहोदरीः
sahodarīḥ
Instrumental सहोदर्या
sahodaryā
सहोदरीभ्याम्
sahodarībhyām
सहोदरीभिः
sahodarībhiḥ
Dative सहोदर्यै
sahodaryai
सहोदरीभ्याम्
sahodarībhyām
सहोदरीभ्यः
sahodarībhyaḥ
Ablative सहोदर्याः / सहोदर्यै²
sahodaryāḥ / sahodaryai²
सहोदरीभ्याम्
sahodarībhyām
सहोदरीभ्यः
sahodarībhyaḥ
Genitive सहोदर्याः / सहोदर्यै²
sahodaryāḥ / sahodaryai²
सहोदर्योः
sahodaryoḥ
सहोदरीणाम्
sahodarīṇām
Locative सहोदर्याम्
sahodaryām
सहोदर्योः
sahodaryoḥ
सहोदरीषु
sahodarīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सहोदर (sahodara)
Singular Dual Plural
Nominative सहोदरम्
sahodaram
सहोदरे
sahodare
सहोदराणि / सहोदरा¹
sahodarāṇi / sahodarā¹
Vocative सहोदर
sahodara
सहोदरे
sahodare
सहोदराणि / सहोदरा¹
sahodarāṇi / sahodarā¹
Accusative सहोदरम्
sahodaram
सहोदरे
sahodare
सहोदराणि / सहोदरा¹
sahodarāṇi / sahodarā¹
Instrumental सहोदरेण
sahodareṇa
सहोदराभ्याम्
sahodarābhyām
सहोदरैः / सहोदरेभिः¹
sahodaraiḥ / sahodarebhiḥ¹
Dative सहोदराय
sahodarāya
सहोदराभ्याम्
sahodarābhyām
सहोदरेभ्यः
sahodarebhyaḥ
Ablative सहोदरात्
sahodarāt
सहोदराभ्याम्
sahodarābhyām
सहोदरेभ्यः
sahodarebhyaḥ
Genitive सहोदरस्य
sahodarasya
सहोदरयोः
sahodarayoḥ
सहोदराणाम्
sahodarāṇām
Locative सहोदरे
sahodare
सहोदरयोः
sahodarayoḥ
सहोदरेषु
sahodareṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Tatsama:
    • Hindi: सहोदर (sahodar)
    • Tamil: சகோதரன் (cakōtaraṉ)