अंसत्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अंस (áṃsa, shoulder) +‎ त्र (tra, protecting).

Pronunciation[edit]

Noun[edit]

अंसत्र (áṃsatra) stemn

  1. armour protecting the shoulders, pauldron
  2. a bow

Declension[edit]

Neuter a-stem declension of अंसत्र (áṃsatra)
Singular Dual Plural
Nominative अंसत्रम्
áṃsatram
अंसत्रे
áṃsatre
अंसत्राणि / अंसत्रा¹
áṃsatrāṇi / áṃsatrā¹
Vocative अंसत्र
áṃsatra
अंसत्रे
áṃsatre
अंसत्राणि / अंसत्रा¹
áṃsatrāṇi / áṃsatrā¹
Accusative अंसत्रम्
áṃsatram
अंसत्रे
áṃsatre
अंसत्राणि / अंसत्रा¹
áṃsatrāṇi / áṃsatrā¹
Instrumental अंसत्रेण
áṃsatreṇa
अंसत्राभ्याम्
áṃsatrābhyām
अंसत्रैः / अंसत्रेभिः¹
áṃsatraiḥ / áṃsatrebhiḥ¹
Dative अंसत्राय
áṃsatrāya
अंसत्राभ्याम्
áṃsatrābhyām
अंसत्रेभ्यः
áṃsatrebhyaḥ
Ablative अंसत्रात्
áṃsatrāt
अंसत्राभ्याम्
áṃsatrābhyām
अंसत्रेभ्यः
áṃsatrebhyaḥ
Genitive अंसत्रस्य
áṃsatrasya
अंसत्रयोः
áṃsatrayoḥ
अंसत्राणाम्
áṃsatrāṇām
Locative अंसत्रे
áṃsatre
अंसत्रयोः
áṃsatrayoḥ
अंसत्रेषु
áṃsatreṣu
Notes
  • ¹Vedic

Derived terms[edit]

References[edit]