अङ्गार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Inherited from Proto-Indo-Aryan *Hángāras, from Proto-Indo-Iranian *Hángāras, from Proto-Indo-European *h₁óngʷl̥. Cognate with Old Church Slavonic ѫгль (ǫglĭ), Lithuanian anglis, Old Armenian ածուղ (acuł).

Pronunciation[edit]

Noun[edit]

अङ्गार (áṅgāra) stemm

  1. charcoal, either heated or not heated
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.34.9:
      नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते ।
      दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति ॥
      nīcā vartanta upari sphurantyahastāso hastavantaṃ sahante .
      divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nirdahanti .
      Downward they roll, and then spring quickly upward, and, handless, force the man with hands to serve them.
      Cast on the board, like lumps of magic charcoal, though cold themselves they burn the heart to ashes.
  2. the planet Mars
    Synonyms: see Thesaurus:मङ्गल
  3. the plant hitāvalī

Declension[edit]

Masculine a-stem declension of अङ्गार (áṅgāra)
Singular Dual Plural
Nominative अङ्गारः
áṅgāraḥ
अङ्गारौ / अङ्गारा¹
áṅgārau / áṅgārā¹
अङ्गाराः / अङ्गारासः¹
áṅgārāḥ / áṅgārāsaḥ¹
Vocative अङ्गार
áṅgāra
अङ्गारौ / अङ्गारा¹
áṅgārau / áṅgārā¹
अङ्गाराः / अङ्गारासः¹
áṅgārāḥ / áṅgārāsaḥ¹
Accusative अङ्गारम्
áṅgāram
अङ्गारौ / अङ्गारा¹
áṅgārau / áṅgārā¹
अङ्गारान्
áṅgārān
Instrumental अङ्गारेण
áṅgāreṇa
अङ्गाराभ्याम्
áṅgārābhyām
अङ्गारैः / अङ्गारेभिः¹
áṅgāraiḥ / áṅgārebhiḥ¹
Dative अङ्गाराय
áṅgārāya
अङ्गाराभ्याम्
áṅgārābhyām
अङ्गारेभ्यः
áṅgārebhyaḥ
Ablative अङ्गारात्
áṅgārāt
अङ्गाराभ्याम्
áṅgārābhyām
अङ्गारेभ्यः
áṅgārebhyaḥ
Genitive अङ्गारस्य
áṅgārasya
अङ्गारयोः
áṅgārayoḥ
अङ्गाराणाम्
áṅgārāṇām
Locative अङ्गारे
áṅgāre
अङ्गारयोः
áṅgārayoḥ
अङ्गारेषु
áṅgāreṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]

  • Monier Williams (1899), “अङ्गार”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 8/1.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 48