अणु

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: अणू

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit अणु (aṇu). Cognate with Marathi अणू (aṇū).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ə.ɳuː/
  • (file)

Noun[edit]

अणु (aṇum (Urdu spelling انو‎)

  1. molecule
  2. particle
    Synonym: कण (kaṇ)

Declension[edit]

Derived terms[edit]

Nepali[edit]

Pronunciation[edit]

Noun[edit]

अणु (aṇum

  1. molecule
  2. atom
  3. particle

Derived terms[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *Harnuṣ. (Can this(+) etymology be sourced?)

Pronunciation[edit]

Noun[edit]

अणु (aṇu) root formm

  1. atom, particle

Declension[edit]

Masculine u-stem declension of अणु (aṇu)
Singular Dual Plural
Nominative अणुः
aṇuḥ
अणू
aṇū
अणवः
aṇavaḥ
Vocative अणो
aṇo
अणू
aṇū
अणवः
aṇavaḥ
Accusative अणुम्
aṇum
अणू
aṇū
अणून्
aṇūn
Instrumental अणुना / अण्वा¹
aṇunā / aṇvā¹
अणुभ्याम्
aṇubhyām
अणुभिः
aṇubhiḥ
Dative अणवे / अण्वे²
aṇave / aṇve²
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Ablative अणोः / अण्वः²
aṇoḥ / aṇvaḥ²
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Genitive अणोः / अण्वः²
aṇoḥ / aṇvaḥ²
अण्वोः
aṇvoḥ
अणूनाम्
aṇūnām
Locative अणौ
aṇau
अण्वोः
aṇvoḥ
अणुषु
aṇuṣu
Notes
  • ¹Vedic
  • ²Less common

Adjective[edit]

अणु (aṇu) root form

  1. minute, atomic
  2. fine

Declension[edit]

Masculine u-stem declension of अणु (aṇu)
Singular Dual Plural
Nominative अणुः
aṇuḥ
अणू
aṇū
अणवः
aṇavaḥ
Vocative अणो
aṇo
अणू
aṇū
अणवः
aṇavaḥ
Accusative अणुम्
aṇum
अणू
aṇū
अणून्
aṇūn
Instrumental अणुना / अण्वा¹
aṇunā / aṇvā¹
अणुभ्याम्
aṇubhyām
अणुभिः
aṇubhiḥ
Dative अणवे / अण्वे²
aṇave / aṇve²
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Ablative अणोः / अण्वः²
aṇoḥ / aṇvaḥ²
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Genitive अणोः / अण्वः²
aṇoḥ / aṇvaḥ²
अण्वोः
aṇvoḥ
अणूनाम्
aṇūnām
Locative अणौ
aṇau
अण्वोः
aṇvoḥ
अणुषु
aṇuṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine ī-stem declension of अण्वी (aṇvī)
Singular Dual Plural
Nominative अण्वी
aṇvī
अण्व्यौ / अण्वी¹
aṇvyau / aṇvī¹
अण्व्यः / अण्वीः¹
aṇvyaḥ / aṇvīḥ¹
Vocative अण्वि
aṇvi
अण्व्यौ / अण्वी¹
aṇvyau / aṇvī¹
अण्व्यः / अण्वीः¹
aṇvyaḥ / aṇvīḥ¹
Accusative अण्वीम्
aṇvīm
अण्व्यौ / अण्वी¹
aṇvyau / aṇvī¹
अण्वीः
aṇvīḥ
Instrumental अण्व्या
aṇvyā
अण्वीभ्याम्
aṇvībhyām
अण्वीभिः
aṇvībhiḥ
Dative अण्व्यै
aṇvyai
अण्वीभ्याम्
aṇvībhyām
अण्वीभ्यः
aṇvībhyaḥ
Ablative अण्व्याः
aṇvyāḥ
अण्वीभ्याम्
aṇvībhyām
अण्वीभ्यः
aṇvībhyaḥ
Genitive अण्व्याः
aṇvyāḥ
अण्व्योः
aṇvyoḥ
अण्वीनाम्
aṇvīnām
Locative अण्व्याम्
aṇvyām
अण्व्योः
aṇvyoḥ
अण्वीषु
aṇvīṣu
Notes
  • ¹Vedic
Neuter u-stem declension of अणु (aṇu)
Singular Dual Plural
Nominative अणु
aṇu
अणुनी
aṇunī
अणू / अणु / अणूनि¹
aṇū / aṇu / aṇūni¹
Vocative अणु / अणो
aṇu / aṇo
अणुनी
aṇunī
अणू / अणु / अणूनि¹
aṇū / aṇu / aṇūni¹
Accusative अणु
aṇu
अणुनी
aṇunī
अणू / अणु / अणूनि¹
aṇū / aṇu / aṇūni¹
Instrumental अणुना / अण्वा²
aṇunā / aṇvā²
अणुभ्याम्
aṇubhyām
अणुभिः
aṇubhiḥ
Dative अणवे / अण्वे³
aṇave / aṇve³
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Ablative अणोः / अणुनः¹ / अण्वः³
aṇoḥ / aṇunaḥ¹ / aṇvaḥ³
अणुभ्याम्
aṇubhyām
अणुभ्यः
aṇubhyaḥ
Genitive अणोः / अणुनः¹ / अण्वः³
aṇoḥ / aṇunaḥ¹ / aṇvaḥ³
अणुनोः
aṇunoḥ
अणूनाम्
aṇūnām
Locative अणुनि
aṇuni
अणुनोः
aṇunoḥ
अणुषु
aṇuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Descendants[edit]