अत्रि

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: अत्र

Sanskrit[edit]

English Wikipedia has an article on:
Wikipedia

Alternative scripts[edit]

Etymology[edit]

From the root अद् (ad, to eat).

Pronunciation[edit]

Noun[edit]

अत्रि (átri) stemm

  1. (for अत्-त्रि, fr. √ अद्), a devourer RV. ii, 8, 5
  2. (Hinduism) name of a great ऋषि (ṛṣi), author of a number of Vedic hymns
  3. (astronomy) one of the seven stars of the Great Bear
  4. (in the plural) (अत्रयस्) the descendants of अत्रि

Declension[edit]

Masculine i-stem declension of अत्रि (átri)
Singular Dual Plural
Nominative अत्रिः
átriḥ
अत्री
átrī
अत्रयः
átrayaḥ
Vocative अत्रे
átre
अत्री
átrī
अत्रयः
átrayaḥ
Accusative अत्रिम्
átrim
अत्री
átrī
अत्रीन्
átrīn
Instrumental अत्रिणा / अत्र्या¹
átriṇā / átryā¹
अत्रिभ्याम्
átribhyām
अत्रिभिः
átribhiḥ
Dative अत्रये
átraye
अत्रिभ्याम्
átribhyām
अत्रिभ्यः
átribhyaḥ
Ablative अत्रेः
átreḥ
अत्रिभ्याम्
átribhyām
अत्रिभ्यः
átribhyaḥ
Genitive अत्रेः
átreḥ
अत्र्योः
átryoḥ
अत्रीणाम्
átrīṇām
Locative अत्रौ / अत्रा¹
átrau / átrā¹
अत्र्योः
átryoḥ
अत्रिषु
átriṣu
Notes
  • ¹Vedic

References[edit]