अमृत

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: अमृता

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit अमृत (amṛ́ta).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /əm.ɾɪt̪/, [ə̃m.ɾɪt̪]

Noun[edit]

अमृत (amritm (Urdu spelling امرت‎)

  1. an elixir; a substance that gives immortality to the user
  2. nectar

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *amŕ̥tas (immortal), from Proto-Indo-European *n̥mr̥tós (immortal). Cognate with Avestan 𐬀𐬨𐬆𐬱𐬀(aməša, immortal), Ancient Greek ἄμβροτος (ámbrotos, immortal). Equivalent to अ- (a-) +‎ मृत (mṛta).

Pronunciation[edit]

Adjective[edit]

अमृत (amṛ́ta) root form

  1. immortal, undying
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.35.2:
      आ कृष्णेन रजसा वर्तमानो निवेशयन्न्अमृतं मर्त्यं च ।
      हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥
      ā kṛṣṇena rajasā vartamāno niveśayannamṛtaṃ martyaṃ ca .
      hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan .
      Advancing throughout the dusky firmament, laying to rest the immortal and the mortal,
      Borne in his golden chariot he cometh, Savitar, God who looks on every creature.
  2. imperishable, deathless
  3. not dead

Declension[edit]

Masculine a-stem declension of अमृत (amṛ́ta)
Singular Dual Plural
Nominative अमृतः
amṛ́taḥ
अमृतौ
amṛ́tau
अमृताः / अमृतासः¹
amṛ́tāḥ / amṛ́tāsaḥ¹
Vocative अमृत
ámṛta
अमृतौ
ámṛtau
अमृताः / अमृतासः¹
ámṛtāḥ / ámṛtāsaḥ¹
Accusative अमृतम्
amṛ́tam
अमृतौ
amṛ́tau
अमृतान्
amṛ́tān
Instrumental अमृतेन
amṛ́tena
अमृताभ्याम्
amṛ́tābhyām
अमृतैः / अमृतेभिः¹
amṛ́taiḥ / amṛ́tebhiḥ¹
Dative अमृताय
amṛ́tāya
अमृताभ्याम्
amṛ́tābhyām
अमृतेभ्यः
amṛ́tebhyaḥ
Ablative अमृतात्
amṛ́tāt
अमृताभ्याम्
amṛ́tābhyām
अमृतेभ्यः
amṛ́tebhyaḥ
Genitive अमृतस्य
amṛ́tasya
अमृतयोः
amṛ́tayoḥ
अमृतानाम्
amṛ́tānām
Locative अमृते
amṛ́te
अमृतयोः
amṛ́tayoḥ
अमृतेषु
amṛ́teṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अमृता (amṛ́tā)
Singular Dual Plural
Nominative अमृता
amṛ́tā
अमृते
amṛ́te
अमृताः
amṛ́tāḥ
Vocative अमृते
ámṛte
अमृते
ámṛte
अमृताः
ámṛtāḥ
Accusative अमृताम्
amṛ́tām
अमृते
amṛ́te
अमृताः
amṛ́tāḥ
Instrumental अमृतया / अमृता¹
amṛ́tayā / amṛ́tā¹
अमृताभ्याम्
amṛ́tābhyām
अमृताभिः
amṛ́tābhiḥ
Dative अमृतायै
amṛ́tāyai
अमृताभ्याम्
amṛ́tābhyām
अमृताभ्यः
amṛ́tābhyaḥ
Ablative अमृतायाः
amṛ́tāyāḥ
अमृताभ्याम्
amṛ́tābhyām
अमृताभ्यः
amṛ́tābhyaḥ
Genitive अमृतायाः
amṛ́tāyāḥ
अमृतयोः
amṛ́tayoḥ
अमृतानाम्
amṛ́tānām
Locative अमृतायाम्
amṛ́tāyām
अमृतयोः
amṛ́tayoḥ
अमृतासु
amṛ́tāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अमृत (amṛ́ta)
Singular Dual Plural
Nominative अमृतम्
amṛ́tam
अमृते
amṛ́te
अमृतानि / अमृता¹
amṛ́tāni / amṛ́tā¹
Vocative अमृत
ámṛta
अमृते
ámṛte
अमृतानि / अमृता¹
ámṛtāni / ámṛtā¹
Accusative अमृतम्
amṛ́tam
अमृते
amṛ́te
अमृतानि / अमृता¹
amṛ́tāni / amṛ́tā¹
Instrumental अमृतेन
amṛ́tena
अमृताभ्याम्
amṛ́tābhyām
अमृतैः / अमृतेभिः¹
amṛ́taiḥ / amṛ́tebhiḥ¹
Dative अमृताय
amṛ́tāya
अमृताभ्याम्
amṛ́tābhyām
अमृतेभ्यः
amṛ́tebhyaḥ
Ablative अमृतात्
amṛ́tāt
अमृताभ्याम्
amṛ́tābhyām
अमृतेभ्यः
amṛ́tebhyaḥ
Genitive अमृतस्य
amṛ́tasya
अमृतयोः
amṛ́tayoḥ
अमृतानाम्
amṛ́tānām
Locative अमृते
amṛ́te
अमृतयोः
amṛ́tayoḥ
अमृतेषु
amṛ́teṣu
Notes
  • ¹Vedic

Noun[edit]

अमृत (amṛ́ta) root formm

  1. immortal, god
  2. nectar
  3. ambrosia
  4. immortality
  5. a name of Shiva
  6. a name of Vishnu
  7. (botany) kudzu, a vine of variety Pueraria montana var. lobata (syn. Phaseolus trilobus)
  8. the root of a plant

Declension[edit]

Masculine a-stem declension of अमृत (amṛ́ta)
Singular Dual Plural
Nominative अमृतः
amṛ́taḥ
अमृतौ
amṛ́tau
अमृताः / अमृतासः¹
amṛ́tāḥ / amṛ́tāsaḥ¹
Vocative अमृत
ámṛta
अमृतौ
ámṛtau
अमृताः / अमृतासः¹
ámṛtāḥ / ámṛtāsaḥ¹
Accusative अमृतम्
amṛ́tam
अमृतौ
amṛ́tau
अमृतान्
amṛ́tān
Instrumental अमृतेन
amṛ́tena
अमृताभ्याम्
amṛ́tābhyām
अमृतैः / अमृतेभिः¹
amṛ́taiḥ / amṛ́tebhiḥ¹
Dative अमृताय
amṛ́tāya
अमृताभ्याम्
amṛ́tābhyām
अमृतेभ्यः
amṛ́tebhyaḥ
Ablative अमृतात्
amṛ́tāt
अमृताभ्याम्
amṛ́tābhyām
अमृतेभ्यः
amṛ́tebhyaḥ
Genitive अमृतस्य
amṛ́tasya
अमृतयोः
amṛ́tayoḥ
अमृतानाम्
amṛ́tānām
Locative अमृते
amṛ́te
अमृतयोः
amṛ́tayoḥ
अमृतेषु
amṛ́teṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]