अशुद्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit अशुद्ध (aśuddha).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ə.ʃʊd̪d̪ʱ/, [ɐ.ʃʊd̪(ː)ʱ]

Noun[edit]

अशुद्ध (aśuddh) (indeclinable, Urdu spelling اشدھ)

  1. incorrect, erroneous
    गवाह ने अशुद्ध वर्णन दिया।
    gavāh ne aśuddh varṇan diyā.
    The witness gave an incorrect description.
  2. impure, corrupt
    कारख़ाने के पास जल बहुत अशुद्ध है।
    kārxāne ke pās jal bahut aśuddh hai.
    The water near the factory is very impure.

Synonyms[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

अ- (a-) +‎ शुद्ध (śuddha).

Pronunciation[edit]

Adjective[edit]

अशुद्ध (aśuddha)

  1. impure, foul
  2. inaccurate, incorrect, wrong
  3. unknown, unascertained

Declension[edit]

Masculine a-stem declension of अशुद्ध (aśuddhá)
Singular Dual Plural
Nominative अशुद्धः
aśuddháḥ
अशुद्धौ / अशुद्धा¹
aśuddhaú / aśuddhā́¹
अशुद्धाः / अशुद्धासः¹
aśuddhā́ḥ / aśuddhā́saḥ¹
Vocative अशुद्ध
áśuddha
अशुद्धौ / अशुद्धा¹
áśuddhau / áśuddhā¹
अशुद्धाः / अशुद्धासः¹
áśuddhāḥ / áśuddhāsaḥ¹
Accusative अशुद्धम्
aśuddhám
अशुद्धौ / अशुद्धा¹
aśuddhaú / aśuddhā́¹
अशुद्धान्
aśuddhā́n
Instrumental अशुद्धेन
aśuddhéna
अशुद्धाभ्याम्
aśuddhā́bhyām
अशुद्धैः / अशुद्धेभिः¹
aśuddhaíḥ / aśuddhébhiḥ¹
Dative अशुद्धाय
aśuddhā́ya
अशुद्धाभ्याम्
aśuddhā́bhyām
अशुद्धेभ्यः
aśuddhébhyaḥ
Ablative अशुद्धात्
aśuddhā́t
अशुद्धाभ्याम्
aśuddhā́bhyām
अशुद्धेभ्यः
aśuddhébhyaḥ
Genitive अशुद्धस्य
aśuddhásya
अशुद्धयोः
aśuddháyoḥ
अशुद्धानाम्
aśuddhā́nām
Locative अशुद्धे
aśuddhé
अशुद्धयोः
aśuddháyoḥ
अशुद्धेषु
aśuddhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अशुद्धा (aśuddhā́)
Singular Dual Plural
Nominative अशुद्धा
aśuddhā́
अशुद्धे
aśuddhé
अशुद्धाः
aśuddhā́ḥ
Vocative अशुद्धे
áśuddhe
अशुद्धे
áśuddhe
अशुद्धाः
áśuddhāḥ
Accusative अशुद्धाम्
aśuddhā́m
अशुद्धे
aśuddhé
अशुद्धाः
aśuddhā́ḥ
Instrumental अशुद्धया / अशुद्धा¹
aśuddháyā / aśuddhā́¹
अशुद्धाभ्याम्
aśuddhā́bhyām
अशुद्धाभिः
aśuddhā́bhiḥ
Dative अशुद्धायै
aśuddhā́yai
अशुद्धाभ्याम्
aśuddhā́bhyām
अशुद्धाभ्यः
aśuddhā́bhyaḥ
Ablative अशुद्धायाः / अशुद्धायै²
aśuddhā́yāḥ / aśuddhā́yai²
अशुद्धाभ्याम्
aśuddhā́bhyām
अशुद्धाभ्यः
aśuddhā́bhyaḥ
Genitive अशुद्धायाः / अशुद्धायै²
aśuddhā́yāḥ / aśuddhā́yai²
अशुद्धयोः
aśuddháyoḥ
अशुद्धानाम्
aśuddhā́nām
Locative अशुद्धायाम्
aśuddhā́yām
अशुद्धयोः
aśuddháyoḥ
अशुद्धासु
aśuddhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अशुद्ध (aśuddhá)
Singular Dual Plural
Nominative अशुद्धम्
aśuddhám
अशुद्धे
aśuddhé
अशुद्धानि / अशुद्धा¹
aśuddhā́ni / aśuddhā́¹
Vocative अशुद्ध
áśuddha
अशुद्धे
áśuddhe
अशुद्धानि / अशुद्धा¹
áśuddhāni / áśuddhā¹
Accusative अशुद्धम्
aśuddhám
अशुद्धे
aśuddhé
अशुद्धानि / अशुद्धा¹
aśuddhā́ni / aśuddhā́¹
Instrumental अशुद्धेन
aśuddhéna
अशुद्धाभ्याम्
aśuddhā́bhyām
अशुद्धैः / अशुद्धेभिः¹
aśuddhaíḥ / aśuddhébhiḥ¹
Dative अशुद्धाय
aśuddhā́ya
अशुद्धाभ्याम्
aśuddhā́bhyām
अशुद्धेभ्यः
aśuddhébhyaḥ
Ablative अशुद्धात्
aśuddhā́t
अशुद्धाभ्याम्
aśuddhā́bhyām
अशुद्धेभ्यः
aśuddhébhyaḥ
Genitive अशुद्धस्य
aśuddhásya
अशुद्धयोः
aśuddháyoḥ
अशुद्धानाम्
aśuddhā́nām
Locative अशुद्धे
aśuddhé
अशुद्धयोः
aśuddháyoḥ
अशुद्धेषु
aśuddhéṣu
Notes
  • ¹Vedic

References[edit]