असंकॢप्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From अ- (a-) +‎ संकॢप्त (saṃkḷpta).

Pronunciation[edit]

  • (Vedic) IPA(key): /ɐ.sɐŋ.kl̩p.tɐ/, [ɐ.sɐŋ.kl̩p̚.tɐ]
  • (Classical) IPA(key): /ɐ.s̪ɐŋˈkl̪̩p.t̪ɐ/, [ɐ.s̪ɐŋˈkl̪̩p̚.t̪ɐ]

Adjective[edit]

असंकॢप्त (asaṃkḷpta) stem

  1. not desired

Declension[edit]

Masculine a-stem declension of असंकॢप्त (asaṃkḷpta)
Singular Dual Plural
Nominative असंकॢप्तः
asaṃkḷptaḥ
असंकॢप्तौ / असंकॢप्ता¹
asaṃkḷptau / asaṃkḷptā¹
असंकॢप्ताः / असंकॢप्तासः¹
asaṃkḷptāḥ / asaṃkḷptāsaḥ¹
Vocative असंकॢप्त
asaṃkḷpta
असंकॢप्तौ / असंकॢप्ता¹
asaṃkḷptau / asaṃkḷptā¹
असंकॢप्ताः / असंकॢप्तासः¹
asaṃkḷptāḥ / asaṃkḷptāsaḥ¹
Accusative असंकॢप्तम्
asaṃkḷptam
असंकॢप्तौ / असंकॢप्ता¹
asaṃkḷptau / asaṃkḷptā¹
असंकॢप्तान्
asaṃkḷptān
Instrumental असंकॢप्तेन
asaṃkḷptena
असंकॢप्ताभ्याम्
asaṃkḷptābhyām
असंकॢप्तैः / असंकॢप्तेभिः¹
asaṃkḷptaiḥ / asaṃkḷptebhiḥ¹
Dative असंकॢप्ताय
asaṃkḷptāya
असंकॢप्ताभ्याम्
asaṃkḷptābhyām
असंकॢप्तेभ्यः
asaṃkḷptebhyaḥ
Ablative असंकॢप्तात्
asaṃkḷptāt
असंकॢप्ताभ्याम्
asaṃkḷptābhyām
असंकॢप्तेभ्यः
asaṃkḷptebhyaḥ
Genitive असंकॢप्तस्य
asaṃkḷptasya
असंकॢप्तयोः
asaṃkḷptayoḥ
असंकॢप्तानाम्
asaṃkḷptānām
Locative असंकॢप्ते
asaṃkḷpte
असंकॢप्तयोः
asaṃkḷptayoḥ
असंकॢप्तेषु
asaṃkḷpteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of असंकॢप्ता (asaṃkḷptā)
Singular Dual Plural
Nominative असंकॢप्ता
asaṃkḷptā
असंकॢप्ते
asaṃkḷpte
असंकॢप्ताः
asaṃkḷptāḥ
Vocative असंकॢप्ते
asaṃkḷpte
असंकॢप्ते
asaṃkḷpte
असंकॢप्ताः
asaṃkḷptāḥ
Accusative असंकॢप्ताम्
asaṃkḷptām
असंकॢप्ते
asaṃkḷpte
असंकॢप्ताः
asaṃkḷptāḥ
Instrumental असंकॢप्तया / असंकॢप्ता¹
asaṃkḷptayā / asaṃkḷptā¹
असंकॢप्ताभ्याम्
asaṃkḷptābhyām
असंकॢप्ताभिः
asaṃkḷptābhiḥ
Dative असंकॢप्तायै
asaṃkḷptāyai
असंकॢप्ताभ्याम्
asaṃkḷptābhyām
असंकॢप्ताभ्यः
asaṃkḷptābhyaḥ
Ablative असंकॢप्तायाः / असंकॢप्तायै²
asaṃkḷptāyāḥ / asaṃkḷptāyai²
असंकॢप्ताभ्याम्
asaṃkḷptābhyām
असंकॢप्ताभ्यः
asaṃkḷptābhyaḥ
Genitive असंकॢप्तायाः / असंकॢप्तायै²
asaṃkḷptāyāḥ / asaṃkḷptāyai²
असंकॢप्तयोः
asaṃkḷptayoḥ
असंकॢप्तानाम्
asaṃkḷptānām
Locative असंकॢप्तायाम्
asaṃkḷptāyām
असंकॢप्तयोः
asaṃkḷptayoḥ
असंकॢप्तासु
asaṃkḷptāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of असंकॢप्त (asaṃkḷpta)
Singular Dual Plural
Nominative असंकॢप्तम्
asaṃkḷptam
असंकॢप्ते
asaṃkḷpte
असंकॢप्तानि / असंकॢप्ता¹
asaṃkḷptāni / asaṃkḷptā¹
Vocative असंकॢप्त
asaṃkḷpta
असंकॢप्ते
asaṃkḷpte
असंकॢप्तानि / असंकॢप्ता¹
asaṃkḷptāni / asaṃkḷptā¹
Accusative असंकॢप्तम्
asaṃkḷptam
असंकॢप्ते
asaṃkḷpte
असंकॢप्तानि / असंकॢप्ता¹
asaṃkḷptāni / asaṃkḷptā¹
Instrumental असंकॢप्तेन
asaṃkḷptena
असंकॢप्ताभ्याम्
asaṃkḷptābhyām
असंकॢप्तैः / असंकॢप्तेभिः¹
asaṃkḷptaiḥ / asaṃkḷptebhiḥ¹
Dative असंकॢप्ताय
asaṃkḷptāya
असंकॢप्ताभ्याम्
asaṃkḷptābhyām
असंकॢप्तेभ्यः
asaṃkḷptebhyaḥ
Ablative असंकॢप्तात्
asaṃkḷptāt
असंकॢप्ताभ्याम्
asaṃkḷptābhyām
असंकॢप्तेभ्यः
asaṃkḷptebhyaḥ
Genitive असंकॢप्तस्य
asaṃkḷptasya
असंकॢप्तयोः
asaṃkḷptayoḥ
असंकॢप्तानाम्
asaṃkḷptānām
Locative असंकॢप्ते
asaṃkḷpte
असंकॢप्तयोः
asaṃkḷptayoḥ
असंकॢप्तेषु
asaṃkḷpteṣu
Notes
  • ¹Vedic