आङ्ग्ल

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Latin Anglia (England).

Pronunciation[edit]

Adjective[edit]

आङ्ग्ल (āṅgla) stem

  1. (New Sanskrit) English, relating to England

Declension[edit]

Masculine a-stem declension of आङ्ग्ल (āṅgla)
Singular Dual Plural
Nominative आङ्ग्लः
āṅglaḥ
आङ्ग्लौ
āṅglau
आङ्ग्लाः
āṅglāḥ
Vocative आङ्ग्ल
āṅgla
आङ्ग्लौ
āṅglau
आङ्ग्लाः
āṅglāḥ
Accusative आङ्ग्लम्
āṅglam
आङ्ग्लौ
āṅglau
आङ्ग्लान्
āṅglān
Instrumental आङ्ग्लेन
āṅglena
आङ्ग्लाभ्याम्
āṅglābhyām
आङ्ग्लैः
āṅglaiḥ
Dative आङ्ग्लाय
āṅglāya
आङ्ग्लाभ्याम्
āṅglābhyām
आङ्ग्लेभ्यः
āṅglebhyaḥ
Ablative आङ्ग्लात्
āṅglāt
आङ्ग्लाभ्याम्
āṅglābhyām
आङ्ग्लेभ्यः
āṅglebhyaḥ
Genitive आङ्ग्लस्य
āṅglasya
आङ्ग्लयोः
āṅglayoḥ
आङ्ग्लानाम्
āṅglānām
Locative आङ्ग्ले
āṅgle
आङ्ग्लयोः
āṅglayoḥ
आङ्ग्लेषु
āṅgleṣu
Feminine ā-stem declension of आङ्ग्ला (āṅglā)
Singular Dual Plural
Nominative आङ्ग्ला
āṅglā
आङ्ग्ले
āṅgle
आङ्ग्लाः
āṅglāḥ
Vocative आङ्ग्ले
āṅgle
आङ्ग्ले
āṅgle
आङ्ग्लाः
āṅglāḥ
Accusative आङ्ग्लाम्
āṅglām
आङ्ग्ले
āṅgle
आङ्ग्लाः
āṅglāḥ
Instrumental आङ्ग्लया
āṅglayā
आङ्ग्लाभ्याम्
āṅglābhyām
आङ्ग्लाभिः
āṅglābhiḥ
Dative आङ्ग्लायै
āṅglāyai
आङ्ग्लाभ्याम्
āṅglābhyām
आङ्ग्लाभ्यः
āṅglābhyaḥ
Ablative आङ्ग्लायाः
āṅglāyāḥ
आङ्ग्लाभ्याम्
āṅglābhyām
आङ्ग्लाभ्यः
āṅglābhyaḥ
Genitive आङ्ग्लायाः
āṅglāyāḥ
आङ्ग्लयोः
āṅglayoḥ
आङ्ग्लानाम्
āṅglānām
Locative आङ्ग्लायाम्
āṅglāyām
आङ्ग्लयोः
āṅglayoḥ
आङ्ग्लासु
āṅglāsu
Neuter a-stem declension of आङ्ग्ल (āṅgla)
Singular Dual Plural
Nominative आङ्ग्लम्
āṅglam
आङ्ग्ले
āṅgle
आङ्ग्लानि
āṅglāni
Vocative आङ्ग्ल
āṅgla
आङ्ग्ले
āṅgle
आङ्ग्लानि
āṅglāni
Accusative आङ्ग्लम्
āṅglam
आङ्ग्ले
āṅgle
आङ्ग्लानि
āṅglāni
Instrumental आङ्ग्लेन
āṅglena
आङ्ग्लाभ्याम्
āṅglābhyām
आङ्ग्लैः
āṅglaiḥ
Dative आङ्ग्लाय
āṅglāya
आङ्ग्लाभ्याम्
āṅglābhyām
आङ्ग्लेभ्यः
āṅglebhyaḥ
Ablative आङ्ग्लात्
āṅglāt
आङ्ग्लाभ्याम्
āṅglābhyām
आङ्ग्लेभ्यः
āṅglebhyaḥ
Genitive आङ्ग्लस्य
āṅglasya
आङ्ग्लयोः
āṅglayoḥ
आङ्ग्लानाम्
āṅglānām
Locative आङ्ग्ले
āṅgle
आङ्ग्लयोः
āṅglayoḥ
आङ्ग्लेषु
āṅgleṣu