आधुनिक

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit आधुनिक (ādhunika).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɑː.d̪ʱʊ.nɪk/, [äː.d̪ʱʊ.n̪ɪk]

Adjective[edit]

आधुनिक (ādhunik) (indeclinable, Urdu spelling آدُھنِک‎)

  1. modern, contemporary
    आधुनिक मानवādhunik mānavmodern humans
    आधुनिक कलाādhunik kalāmodern art
    Synonym: जदीद (jadīd)

Derived terms[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अधुना (adhunā, now) +‎ -इक (-ika).

Pronunciation[edit]

Adjective[edit]

आधुनिक (ādhunika)

  1. new, recent, of the present moment

Declension[edit]

Masculine a-stem declension of आधुनिक (ādhunika)
Singular Dual Plural
Nominative आधुनिकः
ādhunikaḥ
आधुनिकौ
ādhunikau
आधुनिकाः / आधुनिकासः¹
ādhunikāḥ / ādhunikāsaḥ¹
Vocative आधुनिक
ādhunika
आधुनिकौ
ādhunikau
आधुनिकाः / आधुनिकासः¹
ādhunikāḥ / ādhunikāsaḥ¹
Accusative आधुनिकम्
ādhunikam
आधुनिकौ
ādhunikau
आधुनिकान्
ādhunikān
Instrumental आधुनिकेन
ādhunikena
आधुनिकाभ्याम्
ādhunikābhyām
आधुनिकैः / आधुनिकेभिः¹
ādhunikaiḥ / ādhunikebhiḥ¹
Dative आधुनिकाय
ādhunikāya
आधुनिकाभ्याम्
ādhunikābhyām
आधुनिकेभ्यः
ādhunikebhyaḥ
Ablative आधुनिकात्
ādhunikāt
आधुनिकाभ्याम्
ādhunikābhyām
आधुनिकेभ्यः
ādhunikebhyaḥ
Genitive आधुनिकस्य
ādhunikasya
आधुनिकयोः
ādhunikayoḥ
आधुनिकानाम्
ādhunikānām
Locative आधुनिके
ādhunike
आधुनिकयोः
ādhunikayoḥ
आधुनिकेषु
ādhunikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of आधुनिकी (ādhunikī)
Singular Dual Plural
Nominative आधुनिकी
ādhunikī
आधुनिक्यौ / आधुनिकी¹
ādhunikyau / ādhunikī¹
आधुनिक्यः / आधुनिकीः¹
ādhunikyaḥ / ādhunikīḥ¹
Vocative आधुनिकि
ādhuniki
आधुनिक्यौ / आधुनिकी¹
ādhunikyau / ādhunikī¹
आधुनिक्यः / आधुनिकीः¹
ādhunikyaḥ / ādhunikīḥ¹
Accusative आधुनिकीम्
ādhunikīm
आधुनिक्यौ / आधुनिकी¹
ādhunikyau / ādhunikī¹
आधुनिकीः
ādhunikīḥ
Instrumental आधुनिक्या
ādhunikyā
आधुनिकीभ्याम्
ādhunikībhyām
आधुनिकीभिः
ādhunikībhiḥ
Dative आधुनिक्यै
ādhunikyai
आधुनिकीभ्याम्
ādhunikībhyām
आधुनिकीभ्यः
ādhunikībhyaḥ
Ablative आधुनिक्याः
ādhunikyāḥ
आधुनिकीभ्याम्
ādhunikībhyām
आधुनिकीभ्यः
ādhunikībhyaḥ
Genitive आधुनिक्याः
ādhunikyāḥ
आधुनिक्योः
ādhunikyoḥ
आधुनिकीनाम्
ādhunikīnām
Locative आधुनिक्याम्
ādhunikyām
आधुनिक्योः
ādhunikyoḥ
आधुनिकीषु
ādhunikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of आधुनिक (ādhunika)
Singular Dual Plural
Nominative आधुनिकम्
ādhunikam
आधुनिके
ādhunike
आधुनिकानि / आधुनिका¹
ādhunikāni / ādhunikā¹
Vocative आधुनिक
ādhunika
आधुनिके
ādhunike
आधुनिकानि / आधुनिका¹
ādhunikāni / ādhunikā¹
Accusative आधुनिकम्
ādhunikam
आधुनिके
ādhunike
आधुनिकानि / आधुनिका¹
ādhunikāni / ādhunikā¹
Instrumental आधुनिकेन
ādhunikena
आधुनिकाभ्याम्
ādhunikābhyām
आधुनिकैः / आधुनिकेभिः¹
ādhunikaiḥ / ādhunikebhiḥ¹
Dative आधुनिकाय
ādhunikāya
आधुनिकाभ्याम्
ādhunikābhyām
आधुनिकेभ्यः
ādhunikebhyaḥ
Ablative आधुनिकात्
ādhunikāt
आधुनिकाभ्याम्
ādhunikābhyām
आधुनिकेभ्यः
ādhunikebhyaḥ
Genitive आधुनिकस्य
ādhunikasya
आधुनिकयोः
ādhunikayoḥ
आधुनिकानाम्
ādhunikānām
Locative आधुनिके
ādhunike
आधुनिकयोः
ādhunikayoḥ
आधुनिकेषु
ādhunikeṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]