आश्चर्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit आश्चर्य (āścarya).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɑːʃ.t͡ʃəɾ.jᵊ/, [äːʃ.t͡ʃəɾ.jᵊ]

Noun[edit]

आश्चर्य (āścaryam (Urdu spelling آشچریہ‎)

  1. surprise, amazement
    Synonyms: हैरानी (hairānī), अचरज (acraj), अचंभा (acambhā), विस्मय (vismay)
    मुझे उसके ऐसा कहने पर आश्चर्य हुआ।
    mujhe uske aisā kahne par āścary huā.
    I'm surprised he said that.
  2. wonder
    विक्टोरिया जलप्रपात विश्व के आश्चर्यों में से एक है।
    vikṭoriyā jalaprapāt viśva ke āścaryõ mẽ se ek hai.
    Victoria Falls (lit. “Victoria Cascade”) is one of the wonders of the world.

Declension[edit]

Derived terms[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Adjective[edit]

आश्चर्य (āścarya)

  1. appearing rarely
  2. curious, marvelous, astonishing, wonderful, extraordinary

Declension[edit]

Masculine a-stem declension of आश्चर्य (āścarya)
Singular Dual Plural
Nominative आश्चर्यः
āścaryaḥ
आश्चर्यौ
āścaryau
आश्चर्याः / आश्चर्यासः¹
āścaryāḥ / āścaryāsaḥ¹
Vocative आश्चर्य
āścarya
आश्चर्यौ
āścaryau
आश्चर्याः / आश्चर्यासः¹
āścaryāḥ / āścaryāsaḥ¹
Accusative आश्चर्यम्
āścaryam
आश्चर्यौ
āścaryau
आश्चर्यान्
āścaryān
Instrumental आश्चर्येण
āścaryeṇa
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्यैः / आश्चर्येभिः¹
āścaryaiḥ / āścaryebhiḥ¹
Dative आश्चर्याय
āścaryāya
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्येभ्यः
āścaryebhyaḥ
Ablative आश्चर्यात्
āścaryāt
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्येभ्यः
āścaryebhyaḥ
Genitive आश्चर्यस्य
āścaryasya
आश्चर्ययोः
āścaryayoḥ
आश्चर्याणाम्
āścaryāṇām
Locative आश्चर्ये
āścarye
आश्चर्ययोः
āścaryayoḥ
आश्चर्येषु
āścaryeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आश्चर्या (āścaryā)
Singular Dual Plural
Nominative आश्चर्या
āścaryā
आश्चर्ये
āścarye
आश्चर्याः
āścaryāḥ
Vocative आश्चर्ये
āścarye
आश्चर्ये
āścarye
आश्चर्याः
āścaryāḥ
Accusative आश्चर्याम्
āścaryām
आश्चर्ये
āścarye
आश्चर्याः
āścaryāḥ
Instrumental आश्चर्यया / आश्चर्या¹
āścaryayā / āścaryā¹
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्याभिः
āścaryābhiḥ
Dative आश्चर्यायै
āścaryāyai
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्याभ्यः
āścaryābhyaḥ
Ablative आश्चर्यायाः
āścaryāyāḥ
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्याभ्यः
āścaryābhyaḥ
Genitive आश्चर्यायाः
āścaryāyāḥ
आश्चर्ययोः
āścaryayoḥ
आश्चर्याणाम्
āścaryāṇām
Locative आश्चर्यायाम्
āścaryāyām
आश्चर्ययोः
āścaryayoḥ
आश्चर्यासु
āścaryāsu
Notes
  • ¹Vedic
Neuter a-stem declension of आश्चर्य (āścarya)
Singular Dual Plural
Nominative आश्चर्यम्
āścaryam
आश्चर्ये
āścarye
आश्चर्याणि / आश्चर्या¹
āścaryāṇi / āścaryā¹
Vocative आश्चर्य
āścarya
आश्चर्ये
āścarye
आश्चर्याणि / आश्चर्या¹
āścaryāṇi / āścaryā¹
Accusative आश्चर्यम्
āścaryam
आश्चर्ये
āścarye
आश्चर्याणि / आश्चर्या¹
āścaryāṇi / āścaryā¹
Instrumental आश्चर्येण
āścaryeṇa
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्यैः / आश्चर्येभिः¹
āścaryaiḥ / āścaryebhiḥ¹
Dative आश्चर्याय
āścaryāya
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्येभ्यः
āścaryebhyaḥ
Ablative आश्चर्यात्
āścaryāt
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्येभ्यः
āścaryebhyaḥ
Genitive आश्चर्यस्य
āścaryasya
आश्चर्ययोः
āścaryayoḥ
आश्चर्याणाम्
āścaryāṇām
Locative आश्चर्ये
āścarye
आश्चर्ययोः
āścaryayoḥ
आश्चर्येषु
āścaryeṣu
Notes
  • ¹Vedic

Noun[edit]

आश्चर्य (āścaryan

  1. strange appearance
  2. a wonder, miracle, marvel, prodigy
  3. wonder, surprise, astonishment

Declension[edit]

Neuter a-stem declension of आश्चर्य (āścarya)
Singular Dual Plural
Nominative आश्चर्यम्
āścaryam
आश्चर्ये
āścarye
आश्चर्याणि / आश्चर्या¹
āścaryāṇi / āścaryā¹
Vocative आश्चर्य
āścarya
आश्चर्ये
āścarye
आश्चर्याणि / आश्चर्या¹
āścaryāṇi / āścaryā¹
Accusative आश्चर्यम्
āścaryam
आश्चर्ये
āścarye
आश्चर्याणि / आश्चर्या¹
āścaryāṇi / āścaryā¹
Instrumental आश्चर्येण
āścaryeṇa
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्यैः / आश्चर्येभिः¹
āścaryaiḥ / āścaryebhiḥ¹
Dative आश्चर्याय
āścaryāya
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्येभ्यः
āścaryebhyaḥ
Ablative आश्चर्यात्
āścaryāt
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्येभ्यः
āścaryebhyaḥ
Genitive आश्चर्यस्य
āścaryasya
आश्चर्ययोः
āścaryayoḥ
आश्चर्याणाम्
āścaryāṇām
Locative आश्चर्ये
āścarye
आश्चर्ययोः
āścaryayoḥ
आश्चर्येषु
āścaryeṣu
Notes
  • ¹Vedic

References[edit]