ऋज्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From Proto-Indo-Aryan *Hr̥ȷ́rás, from Proto-Indo-Iranian *Hr̥ȷ́rás, from Proto-Indo-European h₂r̥ǵ-ró-s (white, shining), from *h₂erǵ- (white, glittering) (whence अर्जुन (árjuna), रजत (rajatá)). Cognate with Ancient Greek ἀργός (argós).

Pronunciation[edit]

Adjective[edit]

ऋज्र (ṛjrá) stem

  1. fast, quick (of animals)
  2. red, reddish

Declension[edit]

Masculine a-stem declension of ऋज्र
Nom. sg. ऋज्रः (ṛjraḥ)
Gen. sg. ऋज्रस्य (ṛjrasya)
Singular Dual Plural
Nominative ऋज्रः (ṛjraḥ) ऋज्रौ (ṛjrau) ऋज्राः (ṛjrāḥ)
Vocative ऋज्र (ṛjra) ऋज्रौ (ṛjrau) ऋज्राः (ṛjrāḥ)
Accusative ऋज्रम् (ṛjram) ऋज्रौ (ṛjrau) ऋज्रान् (ṛjrān)
Instrumental ऋज्रेण (ṛjreṇa) ऋज्राभ्याम् (ṛjrābhyām) ऋज्रैः (ṛjraiḥ)
Dative ऋज्राय (ṛjrāya) ऋज्राभ्याम् (ṛjrābhyām) ऋज्रेभ्यः (ṛjrebhyaḥ)
Ablative ऋज्रात् (ṛjrāt) ऋज्राभ्याम् (ṛjrābhyām) ऋज्रेभ्यः (ṛjrebhyaḥ)
Genitive ऋज्रस्य (ṛjrasya) ऋज्रयोः (ṛjrayoḥ) ऋज्राणाम् (ṛjrāṇām)
Locative ऋज्रे (ṛjre) ऋज्रयोः (ṛjrayoḥ) ऋज्रेषु (ṛjreṣu)
Feminine ā-stem declension of ऋज्र
Nom. sg. ऋज्रा (ṛjrā)
Gen. sg. ऋज्रायाः (ṛjrāyāḥ)
Singular Dual Plural
Nominative ऋज्रा (ṛjrā) ऋज्रे (ṛjre) ऋज्राः (ṛjrāḥ)
Vocative ऋज्रे (ṛjre) ऋज्रे (ṛjre) ऋज्राः (ṛjrāḥ)
Accusative ऋज्राम् (ṛjrām) ऋज्रे (ṛjre) ऋज्राः (ṛjrāḥ)
Instrumental ऋज्रया (ṛjrayā) ऋज्राभ्याम् (ṛjrābhyām) ऋज्राभिः (ṛjrābhiḥ)
Dative ऋज्रायै (ṛjrāyai) ऋज्राभ्याम् (ṛjrābhyām) ऋज्राभ्यः (ṛjrābhyaḥ)
Ablative ऋज्रायाः (ṛjrāyāḥ) ऋज्राभ्याम् (ṛjrābhyām) ऋज्राभ्यः (ṛjrābhyaḥ)
Genitive ऋज्रायाः (ṛjrāyāḥ) ऋज्रयोः (ṛjrayoḥ) ऋज्राणाम् (ṛjrāṇām)
Locative ऋज्रायाम् (ṛjrāyām) ऋज्रयोः (ṛjrayoḥ) ऋज्रासु (ṛjrāsu)
Neuter a-stem declension of ऋज्र
Nom. sg. ऋज्रम् (ṛjram)
Gen. sg. ऋज्रस्य (ṛjrasya)
Singular Dual Plural
Nominative ऋज्रम् (ṛjram) ऋज्रे (ṛjre) ऋज्राणि (ṛjrāṇi)
Vocative ऋज्र (ṛjra) ऋज्रे (ṛjre) ऋज्राणि (ṛjrāṇi)
Accusative ऋज्रम् (ṛjram) ऋज्रे (ṛjre) ऋज्राणि (ṛjrāṇi)
Instrumental ऋज्रेण (ṛjreṇa) ऋज्राभ्याम् (ṛjrābhyām) ऋज्रैः (ṛjraiḥ)
Dative ऋज्राय (ṛjrāya) ऋज्राभ्याम् (ṛjrābhyām) ऋज्रेभ्यः (ṛjrebhyaḥ)
Ablative ऋज्रात् (ṛjrāt) ऋज्राभ्याम् (ṛjrābhyām) ऋज्रेभ्यः (ṛjrebhyaḥ)
Genitive ऋज्रस्य (ṛjrasya) ऋज्रयोः (ṛjrayoḥ) ऋज्राणाम् (ṛjrāṇām)
Locative ऋज्रे (ṛjre) ऋज्रयोः (ṛjrayoḥ) ऋज्रेषु (ṛjreṣu)

Noun[edit]

ऋज्र (ṛjrá) stemm

  1. leader

Declension[edit]

Masculine a-stem declension of ऋज्र (ṛjrá)
Singular Dual Plural
Nominative ऋज्रः
ṛjráḥ
ऋज्रौ / ऋज्रा¹
ṛjraú / ṛjrā́¹
ऋज्राः / ऋज्रासः¹
ṛjrā́ḥ / ṛjrā́saḥ¹
Vocative ऋज्र
ṛ́jra
ऋज्रौ / ऋज्रा¹
ṛ́jrau / ṛ́jrā¹
ऋज्राः / ऋज्रासः¹
ṛ́jrāḥ / ṛ́jrāsaḥ¹
Accusative ऋज्रम्
ṛjrám
ऋज्रौ / ऋज्रा¹
ṛjraú / ṛjrā́¹
ऋज्रान्
ṛjrā́n
Instrumental ऋज्रेण
ṛjréṇa
ऋज्राभ्याम्
ṛjrā́bhyām
ऋज्रैः / ऋज्रेभिः¹
ṛjraíḥ / ṛjrébhiḥ¹
Dative ऋज्राय
ṛjrā́ya
ऋज्राभ्याम्
ṛjrā́bhyām
ऋज्रेभ्यः
ṛjrébhyaḥ
Ablative ऋज्रात्
ṛjrā́t
ऋज्राभ्याम्
ṛjrā́bhyām
ऋज्रेभ्यः
ṛjrébhyaḥ
Genitive ऋज्रस्य
ṛjrásya
ऋज्रयोः
ṛjráyoḥ
ऋज्राणाम्
ṛjrā́ṇām
Locative ऋज्रे
ṛjré
ऋज्रयोः
ṛjráyoḥ
ऋज्रेषु
ṛjréṣu
Notes
  • ¹Vedic