कक्ष

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit कक्ष (kakṣa).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kəkʂ/, [kəkʃ]

Noun[edit]

कक्ष (kakṣm (Urdu spelling ککش‎)

  1. room, chamber (a part of a building enclosed by walls, a floor, and a ceiling)
    Synonyms: कमरा (kamrā), रूम (rūm)

Declension[edit]

Further reading[edit]

  • Caturvedi, Mahendra; Bhola Nath Tiwari (1970), “कक्ष”, in A practical Hindi-English dictionary, Delhi: National Publishing House
  • Pushpak Bhattacharyya (2017) IndoWordNet[1]

Sanskrit[edit]

Alternative scripts[edit]

Etymology 1[edit]

From Proto-Indo-Iranian *káćšas (armpit), from Proto-Indo-European *koḱs-o-s, from *koḱs- (joint, corner). Cognate with Avestan 𐬐𐬀𐬱𐬀(kaša), Latin coxa (hip), Old High German hahsa (hollow of the knee).

Pronunciation[edit]

Noun[edit]

कक्ष (kákṣam

  1. armpit
  2. groin, waist region
  3. a hiding or lurking place
  4. forest of dead trees, underwood, the lair of beasts
Declension[edit]
Masculine a-stem declension of कक्ष (kákṣa)
Singular Dual Plural
Nominative कक्षः
kákṣaḥ
कक्षौ
kákṣau
कक्षाः / कक्षासः¹
kákṣāḥ / kákṣāsaḥ¹
Vocative कक्ष
kákṣa
कक्षौ
kákṣau
कक्षाः / कक्षासः¹
kákṣāḥ / kákṣāsaḥ¹
Accusative कक्षम्
kákṣam
कक्षौ
kákṣau
कक्षान्
kákṣān
Instrumental कक्षेण
kákṣeṇa
कक्षाभ्याम्
kákṣābhyām
कक्षैः / कक्षेभिः¹
kákṣaiḥ / kákṣebhiḥ¹
Dative कक्षाय
kákṣāya
कक्षाभ्याम्
kákṣābhyām
कक्षेभ्यः
kákṣebhyaḥ
Ablative कक्षात्
kákṣāt
कक्षाभ्याम्
kákṣābhyām
कक्षेभ्यः
kákṣebhyaḥ
Genitive कक्षस्य
kákṣasya
कक्षयोः
kákṣayoḥ
कक्षाणाम्
kákṣāṇām
Locative कक्षे
kákṣe
कक्षयोः
kákṣayoḥ
कक्षेषु
kákṣeṣu
Notes
  • ¹Vedic
Descendants[edit]

Etymology 2[edit]

From Proto-Indo-European *kagʰ-. Cognate with Latin cohum, English haw.

Pronunciation[edit]

Noun[edit]

कक्ष (kákṣam

  1. a room or apartment or other segregated space
Declension[edit]
Masculine a-stem declension of कक्ष (kákṣa)
Singular Dual Plural
Nominative कक्षः
kákṣaḥ
कक्षौ
kákṣau
कक्षाः / कक्षासः¹
kákṣāḥ / kákṣāsaḥ¹
Vocative कक्ष
kákṣa
कक्षौ
kákṣau
कक्षाः / कक्षासः¹
kákṣāḥ / kákṣāsaḥ¹
Accusative कक्षम्
kákṣam
कक्षौ
kákṣau
कक्षान्
kákṣān
Instrumental कक्षेण
kákṣeṇa
कक्षाभ्याम्
kákṣābhyām
कक्षैः / कक्षेभिः¹
kákṣaiḥ / kákṣebhiḥ¹
Dative कक्षाय
kákṣāya
कक्षाभ्याम्
kákṣābhyām
कक्षेभ्यः
kákṣebhyaḥ
Ablative कक्षात्
kákṣāt
कक्षाभ्याम्
kákṣābhyām
कक्षेभ्यः
kákṣebhyaḥ
Genitive कक्षस्य
kákṣasya
कक्षयोः
kákṣayoḥ
कक्षाणाम्
kákṣāṇām
Locative कक्षे
kákṣe
कक्षयोः
kákṣayoḥ
कक्षेषु
kákṣeṣu
Notes
  • ¹Vedic