काश्मीर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Proper noun[edit]

काश्मीर (kāśmīrm

  1. Misspelling of कश्मीर (kaśmīr).

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of कश्मीर (kaśmīra).

Pronunciation[edit]

Adjective[edit]

काश्मीर (kāśmīra) stem

  1. living in, born in or coming from kaśmīra

Declension[edit]

Masculine a-stem declension of काश्मीर (kāśmīra)
Singular Dual Plural
Nominative काश्मीरः
kāśmīraḥ
काश्मीरौ / काश्मीरा¹
kāśmīrau / kāśmīrā¹
काश्मीराः / काश्मीरासः¹
kāśmīrāḥ / kāśmīrāsaḥ¹
Vocative काश्मीर
kāśmīra
काश्मीरौ / काश्मीरा¹
kāśmīrau / kāśmīrā¹
काश्मीराः / काश्मीरासः¹
kāśmīrāḥ / kāśmīrāsaḥ¹
Accusative काश्मीरम्
kāśmīram
काश्मीरौ / काश्मीरा¹
kāśmīrau / kāśmīrā¹
काश्मीरान्
kāśmīrān
Instrumental काश्मीरेण
kāśmīreṇa
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरैः / काश्मीरेभिः¹
kāśmīraiḥ / kāśmīrebhiḥ¹
Dative काश्मीराय
kāśmīrāya
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरेभ्यः
kāśmīrebhyaḥ
Ablative काश्मीरात्
kāśmīrāt
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरेभ्यः
kāśmīrebhyaḥ
Genitive काश्मीरस्य
kāśmīrasya
काश्मीरयोः
kāśmīrayoḥ
काश्मीराणाम्
kāśmīrāṇām
Locative काश्मीरे
kāśmīre
काश्मीरयोः
kāśmīrayoḥ
काश्मीरेषु
kāśmīreṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of काश्मीरी (kāśmīrī)
Singular Dual Plural
Nominative काश्मीरी
kāśmīrī
काश्मीर्यौ / काश्मीरी¹
kāśmīryau / kāśmīrī¹
काश्मीर्यः / काश्मीरीः¹
kāśmīryaḥ / kāśmīrīḥ¹
Vocative काश्मीरि
kāśmīri
काश्मीर्यौ / काश्मीरी¹
kāśmīryau / kāśmīrī¹
काश्मीर्यः / काश्मीरीः¹
kāśmīryaḥ / kāśmīrīḥ¹
Accusative काश्मीरीम्
kāśmīrīm
काश्मीर्यौ / काश्मीरी¹
kāśmīryau / kāśmīrī¹
काश्मीरीः
kāśmīrīḥ
Instrumental काश्मीर्या
kāśmīryā
काश्मीरीभ्याम्
kāśmīrībhyām
काश्मीरीभिः
kāśmīrībhiḥ
Dative काश्मीर्यै
kāśmīryai
काश्मीरीभ्याम्
kāśmīrībhyām
काश्मीरीभ्यः
kāśmīrībhyaḥ
Ablative काश्मीर्याः / काश्मीर्यै²
kāśmīryāḥ / kāśmīryai²
काश्मीरीभ्याम्
kāśmīrībhyām
काश्मीरीभ्यः
kāśmīrībhyaḥ
Genitive काश्मीर्याः / काश्मीर्यै²
kāśmīryāḥ / kāśmīryai²
काश्मीर्योः
kāśmīryoḥ
काश्मीरीणाम्
kāśmīrīṇām
Locative काश्मीर्याम्
kāśmīryām
काश्मीर्योः
kāśmīryoḥ
काश्मीरीषु
kāśmīrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काश्मीर (kāśmīra)
Singular Dual Plural
Nominative काश्मीरम्
kāśmīram
काश्मीरे
kāśmīre
काश्मीराणि / काश्मीरा¹
kāśmīrāṇi / kāśmīrā¹
Vocative काश्मीर
kāśmīra
काश्मीरे
kāśmīre
काश्मीराणि / काश्मीरा¹
kāśmīrāṇi / kāśmīrā¹
Accusative काश्मीरम्
kāśmīram
काश्मीरे
kāśmīre
काश्मीराणि / काश्मीरा¹
kāśmīrāṇi / kāśmīrā¹
Instrumental काश्मीरेण
kāśmīreṇa
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरैः / काश्मीरेभिः¹
kāśmīraiḥ / kāśmīrebhiḥ¹
Dative काश्मीराय
kāśmīrāya
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरेभ्यः
kāśmīrebhyaḥ
Ablative काश्मीरात्
kāśmīrāt
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरेभ्यः
kāśmīrebhyaḥ
Genitive काश्मीरस्य
kāśmīrasya
काश्मीरयोः
kāśmīrayoḥ
काश्मीराणाम्
kāśmīrāṇām
Locative काश्मीरे
kāśmīre
काश्मीरयोः
kāśmīrayoḥ
काश्मीरेषु
kāśmīreṣu
Notes
  • ¹Vedic

Noun[edit]

काश्मीर (kāśmīra) stemm

  1. a king of Kashmir
  2. the tree Ficus elastica
  3. the tuberous root of the plant Costus speciosus
  4. saffron
  5. (in the plural) the inhabitants of Kashmir

Declension[edit]

Masculine a-stem declension of काश्मीर (kāśmīra)
Singular Dual Plural
Nominative काश्मीरः
kāśmīraḥ
काश्मीरौ / काश्मीरा¹
kāśmīrau / kāśmīrā¹
काश्मीराः / काश्मीरासः¹
kāśmīrāḥ / kāśmīrāsaḥ¹
Vocative काश्मीर
kāśmīra
काश्मीरौ / काश्मीरा¹
kāśmīrau / kāśmīrā¹
काश्मीराः / काश्मीरासः¹
kāśmīrāḥ / kāśmīrāsaḥ¹
Accusative काश्मीरम्
kāśmīram
काश्मीरौ / काश्मीरा¹
kāśmīrau / kāśmīrā¹
काश्मीरान्
kāśmīrān
Instrumental काश्मीरेण
kāśmīreṇa
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरैः / काश्मीरेभिः¹
kāśmīraiḥ / kāśmīrebhiḥ¹
Dative काश्मीराय
kāśmīrāya
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरेभ्यः
kāśmīrebhyaḥ
Ablative काश्मीरात्
kāśmīrāt
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरेभ्यः
kāśmīrebhyaḥ
Genitive काश्मीरस्य
kāśmīrasya
काश्मीरयोः
kāśmīrayoḥ
काश्मीराणाम्
kāśmīrāṇām
Locative काश्मीरे
kāśmīre
काश्मीरयोः
kāśmīrayoḥ
काश्मीरेषु
kāśmīreṣu
Notes
  • ¹Vedic

References[edit]