काष्ठतक्षक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit काष्ठतक्षक (kāṣṭhatakṣaka). By surface analysis, काष्ठ (kāṣṭh) +‎ तक्षक (takṣak).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kɑːʂʈʰ.t̪ək.ʂək/, [käːʂʈʰ.t̪ɐk.ʃɐk]

Noun[edit]

काष्ठतक्षक (kāṣṭhtakṣakm

  1. (rare) a carpenter
    Synonyms: बढ़ई (baṛhaī), काष्ठकार (kāṣṭhakār)

Declension[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of काष्ठ (kāṣṭhá, wood) +‎ तक्षक (takṣaká, one who cuts), literally one who cuts wood.

Pronunciation[edit]

Noun[edit]

काष्ठतक्षक (kāṣṭhatakṣaka) stemm

  1. a carpenter

Declension[edit]

Masculine a-stem declension of काष्ठतक्षक (kāṣṭhatakṣaka)
Singular Dual Plural
Nominative काष्ठतक्षकः
kāṣṭhatakṣakaḥ
काष्ठतक्षकौ / काष्ठतक्षका¹
kāṣṭhatakṣakau / kāṣṭhatakṣakā¹
काष्ठतक्षकाः / काष्ठतक्षकासः¹
kāṣṭhatakṣakāḥ / kāṣṭhatakṣakāsaḥ¹
Vocative काष्ठतक्षक
kāṣṭhatakṣaka
काष्ठतक्षकौ / काष्ठतक्षका¹
kāṣṭhatakṣakau / kāṣṭhatakṣakā¹
काष्ठतक्षकाः / काष्ठतक्षकासः¹
kāṣṭhatakṣakāḥ / kāṣṭhatakṣakāsaḥ¹
Accusative काष्ठतक्षकम्
kāṣṭhatakṣakam
काष्ठतक्षकौ / काष्ठतक्षका¹
kāṣṭhatakṣakau / kāṣṭhatakṣakā¹
काष्ठतक्षकान्
kāṣṭhatakṣakān
Instrumental काष्ठतक्षकेण
kāṣṭhatakṣakeṇa
काष्ठतक्षकाभ्याम्
kāṣṭhatakṣakābhyām
काष्ठतक्षकैः / काष्ठतक्षकेभिः¹
kāṣṭhatakṣakaiḥ / kāṣṭhatakṣakebhiḥ¹
Dative काष्ठतक्षकाय
kāṣṭhatakṣakāya
काष्ठतक्षकाभ्याम्
kāṣṭhatakṣakābhyām
काष्ठतक्षकेभ्यः
kāṣṭhatakṣakebhyaḥ
Ablative काष्ठतक्षकात्
kāṣṭhatakṣakāt
काष्ठतक्षकाभ्याम्
kāṣṭhatakṣakābhyām
काष्ठतक्षकेभ्यः
kāṣṭhatakṣakebhyaḥ
Genitive काष्ठतक्षकस्य
kāṣṭhatakṣakasya
काष्ठतक्षकयोः
kāṣṭhatakṣakayoḥ
काष्ठतक्षकाणाम्
kāṣṭhatakṣakāṇām
Locative काष्ठतक्षके
kāṣṭhatakṣake
काष्ठतक्षकयोः
kāṣṭhatakṣakayoḥ
काष्ठतक्षकेषु
kāṣṭhatakṣakeṣu
Notes
  • ¹Vedic

Further reading[edit]