गृणाति

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: गणित

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *gr̥náHti, from Proto-Indo-Iranian *gr̥náHti, from Proto-Indo-European *gʷr̥-né-H-ti, from *gʷerH- (to welcome, greet, praise).

Cognate with Avestan 𐬀𐬎𐬎𐬌 𐬔𐬆𐬭𐬆𐬧𐬙𐬈 (auui gərəṇte), Latin grātus (welcome), Old Church Slavonic жрьти (žrĭti, to sacrifice), Old Prussian girtwei (to praise).

Pronunciation[edit]

Verb[edit]

गृणाति (gṛṇā́ti) third-singular present indicative (root गॄ, class 9, type UP)

  1. to call, call out to, invoke (RV., AV., ŚBr. IV, Bhag. XI, 21)
  2. to announce, proclaim (RV.)
  3. to mention with praise, praise, extol (RV., BhP. XI, 13, 41, Bhaṭṭ. VIII, 77)
  4. to pronounce, recite (MBh., VII, 1754, Ragh. BhP. I, 1, 14)
  5. to relate; to teach in verses (Gaṇit. i, 4, 5)

Conjugation[edit]

Present: गृणाति (gṛṇā́ti), गृणीते (gṛṇīté) or गृणे (gṛṇé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third गृणाति
gṛṇā́ti
गृणीतः
gṛṇītáḥ
गृणन्ति
gṛṇánti
गृणीते / गृणे¹
gṛṇīté / gṛṇé¹
गृणाते
gṛṇā́te
गृणते
gṛṇáte
Second गृणासि
gṛṇā́si
गृणीथः
gṛṇītháḥ
गृणीथ
gṛṇīthá
गृणीषे
gṛṇīṣé
गृणाथे
gṛṇā́the
गृणीध्वे
gṛṇīdhvé
First गृणामि
gṛṇā́mi
गृणीवः
gṛṇīváḥ
गृणीमः
gṛṇīmáḥ
गृणे
gṛṇé
गृणीवहे
gṛṇīváhe
गृणीमहे
gṛṇīmáhe
Imperative
Third गृणातु
gṛṇā́tu
गृणीताम्
gṛṇītā́m
गृणन्तु
gṛṇántu
गृणीताम्
gṛṇītā́m
गृणाताम्
gṛṇā́tām
गृणताम्
gṛṇátām
Second गृणीहि / गृणाहि¹
gṛṇīhí / gṛṇā́hi¹
गृणीतम्
gṛṇītám
गृणीत / गृणत¹
gṛṇītá / gṛṇáta¹
गृणीष्व
gṛṇīṣvá
गृणाथाम्
gṛṇā́thām
गृणीध्वम्
gṛṇīdhvám
First गृणानि
gṛṇā́ni
गृणाव
gṛṇā́va
गृणाम
gṛṇā́ma
गृणै
gṛṇaí
गृणावहै
gṛṇā́vahai
गृणामहै
gṛṇā́mahai
Optative/Potential
Third गृणीयात्
gṛṇīyā́t
गृणीयाताम्
gṛṇīyā́tām
गृणीयुः
gṛṇīyúḥ
गृणीत
gṛṇītá
गृणीयाताम्
gṛṇīyā́tām
गृणीरन्
gṛṇīrán
Second गृणीयाः
gṛṇīyā́ḥ
गृणीयातम्
gṛṇīyā́tam
गृणीयात
gṛṇīyā́ta
गृणीथाः
gṛṇīthā́ḥ
गृणीयाथाम्
gṛṇīyā́thām
गृणीध्वम्
gṛṇīdhvám
First गृणीयाम्
gṛṇīyā́m
गृणीयाव
gṛṇīyā́va
गृणीयाम
gṛṇīyā́ma
गृणीय
gṛṇīyá
गृणीवहि
gṛṇīváhi
गृणीमहि
gṛṇīmáhi
Participles
गृणत्
gṛṇát
गृणान
gṛṇāná
Notes
  • ¹Vedic
Imperfect: अगृणात् (ágṛṇāt), अगृणीत (ágṛṇīta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अगृणात्
ágṛṇāt
अगृणीताम्
ágṛṇītām
अगृणन्
ágṛṇan
अगृणीत
ágṛṇīta
अगृणाताम्
ágṛṇātām
अगृणत
ágṛṇata
Second अगृणाः
ágṛṇāḥ
अगृणीतम्
ágṛṇītam
अगृणीत
ágṛṇīta
अगृणीथाः
ágṛṇīthāḥ
अगृणाथाम्
ágṛṇāthām
अगृणीध्वम्
ágṛṇīdhvam
First अगृणाम्
ágṛṇām
अगृणीव
ágṛṇīva
अगृणीम
ágṛṇīma
अगृणि
ágṛṇi
अगृणीवहि
ágṛṇīvahi
अगृणीमहि
ágṛṇīmahi

Synonyms[edit]

Related terms[edit]

References[edit]